Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.166 Прекращение
<< Назад 5. Книга пятёрок Далее >>
Отображение колонок



АН 5.166 Прекращение Палийский оригинал

пали Комментарии
166.Tatra kho āyasmā sāriputto bhikkhū āmantesi - pe - "idhāvuso, bhikkhu sīlasampanno samādhisampanno paññāsampanno saññāvedayitanirodhaṃ samāpajjeyyāpi vuṭṭhaheyyāpi [samāpajjeyyapi vuṭṭhaheyyapi (sī. syā. kaṃ. pī.)] – atthetaṃ ṭhānaṃ.
No ce diṭṭheva dhamme aññaṃ ārādheyya, atikkammeva kabaḷīkārāhārabhakkhānaṃ [kabaḷiṃkārāhārabhakkhānaṃ (sī. syā. kaṃ. pī.)] devānaṃ sahabyataṃ aññataraṃ manomayaṃ kāyaṃ upapanno saññāvedayitanirodhaṃ samāpajjeyyāpi vuṭṭhaheyyāpi – atthetaṃ ṭhāna"nti.
Evaṃ vutte āyasmā udāyī āyasmantaṃ sāriputtaṃ etadavoca – "aṭṭhānaṃ kho etaṃ, āvuso sāriputta, anavakāso yaṃ so bhikkhu atikkammeva kabaḷīkārāhārabhakkhānaṃ devānaṃ sahabyataṃ aññataraṃ manomayaṃ kāyaṃ upapanno saññāvedayitanirodhaṃ samāpajjeyyāpi vuṭṭhaheyyāpi – natthetaṃ ṭhāna"nti.
Dutiyampi kho - pe - tatiyampi kho āyasmā sāriputto bhikkhū āmantesi – "idhāvuso, bhikkhu sīlasampanno samādhisampanno paññāsampanno saññāvedayitanirodhaṃ samāpajjeyyāpi vuṭṭhaheyyāpi – atthetaṃ ṭhānaṃ.
No ce diṭṭheva dhamme aññaṃ ārādheyya, atikkammeva kabaḷīkārāhārabhakkhānaṃ devānaṃ sahabyataṃ aññataraṃ manomayaṃ kāyaṃ upapanno saññāvedayitanirodhaṃ samāpajjeyyāpi vuṭṭhaheyyāpi – atthetaṃ ṭhāna"nti.
Tatiyampi kho āyasmā udāyī āyasmantaṃ sāriputtaṃ etadavoca – "aṭṭhānaṃ kho etaṃ, āvuso sāriputta, anavakāso yaṃ so bhikkhu atikkammeva kabaḷīkārāhārabhakkhānaṃ devānaṃ sahabyataṃ aññataraṃ manomayaṃ kāyaṃ upapanno saññāvedayitanirodhaṃ samāpajjeyyāpi vuṭṭhaheyyāpi – natthetaṃ ṭhāna"nti.
Atha kho āyasmato sāriputtassa etadahosi – "yāvatatiyakampi [yāvatatiyampi (sī. syā. pī.)] kho me āyasmā udāyī paṭikkosati, na ca me koci bhikkhu anumodati.
Yaṃnūnāhaṃ yena bhagavā tenupasaṅkameyya"nti.
Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho āyasmā sāriputto bhikkhū āmantesi – "idhāvuso, bhikkhu sīlasampanno samādhisampanno paññāsampanno saññāvedayitanirodhaṃ samāpajjeyyāpi vuṭṭhaheyyāpi – atthetaṃ ṭhānaṃ.
No ce diṭṭheva dhamme aññaṃ ārādheyya, atikkammeva kabaḷīkārāhārabhakkhānaṃ devānaṃ sahabyataṃ aññataraṃ manomayaṃ kāyaṃ upapanno saññāvedayitanirodhaṃ samāpajjeyyāpi vuṭṭhaheyyāpi – atthetaṃ ṭhāna"nti.
Evaṃ vutte āyasmā udāyī āyasmantaṃ sāriputtaṃ etadavoca – "aṭṭhānaṃ kho etaṃ, āvuso sāriputta, anavakāso yaṃ so bhikkhu atikkammeva kabaḷīkārāhārabhakkhānaṃ devānaṃ sahabyataṃ aññataraṃ manomayaṃ kāyaṃ upapanno saññāvedayitanirodhaṃ samāpajjeyyāpi vuṭṭhaheyyāpi – natthetaṃ ṭhāna"nti.
Dutiyampi kho - pe - tatiyampi kho āyasmā sāriputto bhikkhū āmantesi – "idhāvuso, bhikkhu sīlasampanno samādhisampanno paññāsampanno saññāvedayitanirodhaṃ samāpajjeyyāpi vuṭṭhaheyyāpi – atthetaṃ ṭhānaṃ.
No ce diṭṭheva dhamme aññaṃ ārādheyya, atikkammeva kabaḷīkārāhārabhakkhānaṃ devānaṃ sahabyataṃ aññataraṃ manomayaṃ kāyaṃ upapanno saññāvedayitanirodhaṃ samāpajjeyyāpi vuṭṭhaheyyāpi – atthetaṃ ṭhāna"nti.
Tatiyampi kho āyasmā udāyī āyasmantaṃ sāriputtaṃ etadavoca – "aṭṭhānaṃ kho etaṃ, āvuso sāriputta, anavakāso yaṃ so bhikkhu atikkammeva kabaḷīkārāhārabhakkhānaṃ devānaṃ sahabyataṃ aññataraṃ manomayaṃ kāyaṃ upapanno saññāvedayitanirodhaṃ samāpajjeyyāpi vuṭṭhaheyyāpi – natthetaṃ ṭhāna"nti.
Atha kho āyasmato sāriputtassa etadahosi – "bhagavatopi kho me sammukhā āyasmā udāyī yāvatatiyakaṃ paṭikkosati, na ca me koci bhikkhu anumodati.
Yaṃnūnāhaṃ tuṇhī assa"nti.
Atha kho āyasmā sāriputto tuṇhī ahosi.
Atha kho bhagavā āyasmantaṃ udāyiṃ āmantesi – "kaṃ pana tvaṃ, udāyi, manomayaṃ kāyaṃ paccesī"ti?
"Ye te, bhante, devā arūpino saññāmayā"ti.
"Kiṃ nu kho tuyhaṃ, udāyi, bālassa abyattassa bhaṇitena!
Tvampi nāma bhaṇitabbaṃ maññasī"ti!
Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – "atthi nāma, ānanda, theraṃ bhikkhuṃ vihesiyamānaṃ ajjhupekkhissatha.
Na hi nāma, ānanda, kāruññampi bhavissati theramhi [byattamhi (syā. kaṃ. ka.)] bhikkhumhi vihesiyamānamhī"ti.
Atha kho bhagavā bhikkhū āmantesi – "idha, bhikkhave, bhikkhu sīlasampanno samādhisampanno paññāsampanno saññāvedayitanirodhaṃ samāpajjeyyāpi vuṭṭhaheyyāpi – atthetaṃ ṭhānaṃ.
No ce diṭṭheva dhamme aññaṃ ārādheyya, atikkammeva kabaḷīkārāhārabhakkhānaṃ devānaṃ sahabyataṃ aññataraṃ manomayaṃ kāyaṃ upapanno saññāvedayitanirodhaṃ samāpajjeyyāpi vuṭṭhaheyyāpi – atthetaṃ ṭhāna"nti.
Idamavoca bhagavā.
Idaṃ vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi.
Atha kho āyasmā ānando acirapakkantassa bhagavato yenāyasmā upavāṇo tenupasaṅkami; upasaṅkamitvā āyasmantaṃ upavāṇaṃ etadavoca – "idhāvuso upavāṇa, aññe there bhikkhū vihesenti.
Mayaṃ tena na muccāma.
Anacchariyaṃ kho, panetaṃ āvuso upavāṇa, yaṃ bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito etadeva ārabbha udāhareyya yathā āyasmantaṃyevettha upavāṇaṃ paṭibhāseyya.
Idāneva amhākaṃ sārajjaṃ okkanta"nti.
Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena upaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Nisajja kho bhagavā āyasmantaṃ upavāṇaṃ etadavoca –
"Katīhi nu kho, upavāṇa, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cā"ti?
"Pañcahi, bhante, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca.
Katamehi pañcahi?
Idha, bhante, thero bhikkhu sīlavā hoti - pe - samādāya sikkhati sikkhāpadesu; bahussuto hoti - pe - diṭṭhiyā suppaṭividdhā; kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya [anelagaḷāya (syā. kaṃ.)] atthassa viññāpaniyā; catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī; āsavānaṃ khayā - pe - sacchikatvā upasampajja viharati.
Imehi kho, bhante, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cā"ti.
"Sādhu sādhu, upavāṇa!
Imehi kho, upavāṇa, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca.
Ime ce, upavāṇa, pañca dhammā therassa bhikkhuno na saṃvijjeyyuṃ, taṃ sabrahmacārī na sakkareyyuṃ na garuṃ kareyyuṃ na māneyyuṃ na pūjeyyuṃ khaṇḍiccena pāliccena valittacatāya.
Yasmā ca kho, upavāṇa, ime pañca dhammā therassa bhikkhuno saṃvijjanti, tasmā taṃ sabrahmacārī sakkaronti garuṃ karonti mānenti pūjentī"ti.
Chaṭṭhaṃ.
Метки: прекращение 
<< Назад 5. Книга пятёрок Далее >>