пали | Комментарии |
165.Tatra kho āyasmā sāriputto bhikkhū āmantesi - pe - "yo hi koci, āvuso, paraṃ pañhaṃ pucchati, sabbo so pañcahi ṭhānehi, etesaṃ vā aññatarena.
|
|
Katamehi pañcahi?
|
|
Mandattā momūhattā [momuhattā (sī.)] paraṃ pañhaṃ pucchati, pāpiccho icchāpakato paraṃ pañhaṃ pucchati, paribhavaṃ paraṃ pañhaṃ pucchati, aññātukāmo paraṃ pañhaṃ pucchati, atha vā panevaṃcitto [atha vā pakuppanto (sī. pī.)] paraṃ pañhaṃ pucchati – 'sace me pañhaṃ puṭṭho sammadeva byākarissati iccetaṃ kusalaṃ, no ce [no ca (syā.)] me pañhaṃ puṭṭho sammadeva byākarissati ahamassa sammadeva byākarissāmī'ti.
|
|
Yo hi koci, āvuso, paraṃ pañhaṃ pucchati, sabbo so imehi pañcahi ṭhānehi, etesaṃ vā aññatarena.
|
|
Ahaṃ kho panāvuso, evaṃcitto paraṃ pañhaṃ pucchāmi – 'sace me pañhaṃ puṭṭho sammadeva byākarissati iccetaṃ kusalaṃ, no ce me pañhaṃ puṭṭho sammadeva byākarissati, ahamassa sammadeva byākarissāmī"ti.
|
|
Pañcamaṃ.
|
|