Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
АН 5.164 Палийский оригинал
пали | Комментарии |
164.[a. ni. 5.65] Tatra kho āyasmā sāriputto bhikkhū āmantesi - pe - "pañcahi, āvuso, dhammehi samannāgato bhikkhu alaṃsājīvo sabrahmacārīnaṃ. |
ББ: [This sutta is identical with 5:66, except that it is spoken by Sāriputta to the bhikkhus.] Все комментарии (1) |
Katamehi pañcahi? | |
Idhāvuso, bhikkhu attanā ca sīlasampanno hoti, sīlasampadākathāya ca āgataṃ pañhaṃ byākattā hoti; attanā ca samādhisampanno hoti, samādhisampadākathāya ca āgataṃ pañhaṃ byākattā hoti; attanā ca paññāsampanno hoti, paññāsampadākathāya ca āgataṃ pañhaṃ byākattā hoti; attanā ca vimuttisampanno hoti, vimuttisampadākathāya ca āgataṃ pañhaṃ byākattā hoti; attanā ca vimuttiñāṇadassanasampanno hoti, vimuttiñāṇadassanasampadākathāya ca āgataṃ pañhaṃ byākattā hoti. | |
Imehi kho, āvuso, pañcahi dhammehi samannāgato bhikkhu alaṃsājīvo sabrahmacārīna"nti. | |
Catutthaṃ. |