Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
АН 5.163 Палийский оригинал
пали | Комментарии |
163.Tatra kho āyasmā sāriputto bhikkhū āmantesi – "āvuso bhikkhave"ti. |
ББ: [This sutta is identical with 5:65, except that it is spoken by Sāriputta to the bhikkhus.] [191] Все комментарии (1) |
"Āvuso"ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. | |
Āyasmā sāriputto etadavoca – | |
[a. ni. 5.65-66] "Pañcahāvuso, dhammehi samannāgato bhikkhu alaṃ sākaccho sabrahmacārīnaṃ. | |
Katamehi pañcahi? | |
Idhāvuso, bhikkhu attanā ca sīlasampanno hoti, sīlasampadākathāya ca āgataṃ pañhaṃ byākattā hoti; attanā ca samādhisampanno hoti, samādhisampadākathāya ca āgataṃ pañhaṃ byākattā hoti; attanā ca paññāsampanno hoti, paññāsampadākathāya ca āgataṃ pañhaṃ byākattā hoti; attanā ca vimuttisampanno hoti, vimuttisampadākathāya ca āgataṃ pañhaṃ byākattā hoti; attanā ca vimuttiñāṇadassanasampanno hoti, vimuttiñāṇadassanasampadākathāya ca āgataṃ pañhaṃ byākattā hoti. | |
Imehi kho, āvuso, pañcahi dhammehi samannāgato bhikkhu alaṃ sākaccho sabrahmacārīna"nti. | |
Tatiyaṃ. |