пали | Комментарии |
163.Tatra kho āyasmā sāriputto bhikkhū āmantesi – "āvuso bhikkhave"ti.
|
|
"Āvuso"ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ.
|
|
Āyasmā sāriputto etadavoca –
|
|
[a. ni. 5.65-66] "Pañcahāvuso, dhammehi samannāgato bhikkhu alaṃ sākaccho sabrahmacārīnaṃ.
|
|
Katamehi pañcahi?
|
|
Idhāvuso, bhikkhu attanā ca sīlasampanno hoti, sīlasampadākathāya ca āgataṃ pañhaṃ byākattā hoti; attanā ca samādhisampanno hoti, samādhisampadākathāya ca āgataṃ pañhaṃ byākattā hoti; attanā ca paññāsampanno hoti, paññāsampadākathāya ca āgataṃ pañhaṃ byākattā hoti; attanā ca vimuttisampanno hoti, vimuttisampadākathāya ca āgataṃ pañhaṃ byākattā hoti; attanā ca vimuttiñāṇadassanasampanno hoti, vimuttiñāṇadassanasampadākathāya ca āgataṃ pañhaṃ byākattā hoti.
|
|
Imehi kho, āvuso, pañcahi dhammehi samannāgato bhikkhu alaṃ sākaccho sabrahmacārīna"nti.
|
|
Tatiyaṃ.
|
|