Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.163
<< Назад 5. Книга пятёрок Далее >>
Отображение колонок



АН 5.163 Палийский оригинал

пали Комментарии
163.Tatra kho āyasmā sāriputto bhikkhū āmantesi – "āvuso bhikkhave"ti.
"Āvuso"ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ.
Āyasmā sāriputto etadavoca –
[a. ni. 5.65-66] "Pañcahāvuso, dhammehi samannāgato bhikkhu alaṃ sākaccho sabrahmacārīnaṃ.
Katamehi pañcahi?
Idhāvuso, bhikkhu attanā ca sīlasampanno hoti, sīlasampadākathāya ca āgataṃ pañhaṃ byākattā hoti; attanā ca samādhisampanno hoti, samādhisampadākathāya ca āgataṃ pañhaṃ byākattā hoti; attanā ca paññāsampanno hoti, paññāsampadākathāya ca āgataṃ pañhaṃ byākattā hoti; attanā ca vimuttisampanno hoti, vimuttisampadākathāya ca āgataṃ pañhaṃ byākattā hoti; attanā ca vimuttiñāṇadassanasampanno hoti, vimuttiñāṇadassanasampadākathāya ca āgataṃ pañhaṃ byākattā hoti.
Imehi kho, āvuso, pañcahi dhammehi samannāgato bhikkhu alaṃ sākaccho sabrahmacārīna"nti.
Tatiyaṃ.
<< Назад 5. Книга пятёрок Далее >>