пали | Комментарии |
153."Pañcahi, bhikkhave, dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.
|
|
Katamehi pañcahi?
|
|
Makkhī dhammaṃ suṇāti makkhapariyuṭṭhito, upārambhacitto [saupārambhacitto (syā. kaṃ.)] dhammaṃ suṇāti randhagavesī, dhammadesake āhatacitto hoti khīlajāto [khilajāto (syā. pī.)], duppañño hoti jaḷo eḷamūgo, anaññāte aññātamānī hoti.
|
|
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.
|
|
"Pañcahi, bhikkhave, dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.
|
|
Katamehi pañcahi?
|
|
Amakkhī dhammaṃ suṇāti na makkhapariyuṭṭhito, anupārambhacitto dhammaṃ suṇāti na randhagavesī, dhammadesake anāhatacitto hoti akhīlajāto, paññavā hoti ajaḷo aneḷamūgo, na anaññāte aññātamānī hoti.
|
|
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammatta"nti.
|
|
Tatiyaṃ.
|
|