Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.153
<< Назад 5. Книга пятёрок Далее >>
Отображение колонок



АН 5.153 Палийский оригинал

пали Комментарии
153."Pañcahi, bhikkhave, dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.
Katamehi pañcahi?
Makkhī dhammaṃ suṇāti makkhapariyuṭṭhito, upārambhacitto [saupārambhacitto (syā. kaṃ.)] dhammaṃ suṇāti randhagavesī, dhammadesake āhatacitto hoti khīlajāto [khilajāto (syā. pī.)], duppañño hoti jaḷo eḷamūgo, anaññāte aññātamānī hoti.
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato suṇantopi saddhammaṃ abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.
"Pañcahi, bhikkhave, dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ.
Katamehi pañcahi?
Amakkhī dhammaṃ suṇāti na makkhapariyuṭṭhito, anupārambhacitto dhammaṃ suṇāti na randhagavesī, dhammadesake anāhatacitto hoti akhīlajāto, paññavā hoti ajaḷo aneḷamūgo, na anaññāte aññātamānī hoti.
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato suṇanto saddhammaṃ bhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammatta"nti.
Tatiyaṃ.
<< Назад 5. Книга пятёрок Далее >>