Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.150
<< Назад 5. Книга пятёрок Далее >>
Отображение колонок



АН 5.150 Палийский оригинал

пали Комментарии
150.[kathā. 267] "Pañcime, bhikkhave, dhammā samayavimuttassa bhikkhuno parihānāya saṃvattanti.
Katame pañca?
Kammārāmatā, bhassārāmatā, niddārāmatā, indriyesu aguttadvāratā, bhojane amattaññutā.
Ime kho, bhikkhave, pañca dhammā samayavimuttassa bhikkhuno parihānāya saṃvattanti.
"Pañcime, bhikkhave, dhammā samayavimuttassa bhikkhuno aparihānāya saṃvattanti.
Katame pañca?
Na kammārāmatā, na bhassārāmatā, na niddārāmatā, indriyesu guttadvāratā, bhojane mattaññutā.
Ime kho, bhikkhave, pañca dhammā samayavimuttassa bhikkhuno aparihānāya saṃvattantī"ti.
Dasamaṃ.
Tikaṇḍakīvaggo pañcamo.
Tassuddānaṃ –
Datvā avajānāti ārabhati ca, sārandada tikaṇḍa nirayena ca;
Mitto asappurisasappurisena, samayavimuttaṃ apare dveti.
Tatiyapaṇṇāsakaṃ samattaṃ.
<< Назад 5. Книга пятёрок Далее >>