пали | Комментарии |
150.[kathā. 267] "Pañcime, bhikkhave, dhammā samayavimuttassa bhikkhuno parihānāya saṃvattanti.
|
|
Katame pañca?
|
|
Kammārāmatā, bhassārāmatā, niddārāmatā, indriyesu aguttadvāratā, bhojane amattaññutā.
|
|
Ime kho, bhikkhave, pañca dhammā samayavimuttassa bhikkhuno parihānāya saṃvattanti.
|
|
"Pañcime, bhikkhave, dhammā samayavimuttassa bhikkhuno aparihānāya saṃvattanti.
|
|
Katame pañca?
|
|
Na kammārāmatā, na bhassārāmatā, na niddārāmatā, indriyesu guttadvāratā, bhojane mattaññutā.
|
|
Ime kho, bhikkhave, pañca dhammā samayavimuttassa bhikkhuno aparihānāya saṃvattantī"ti.
|
|
Dasamaṃ.
|
|
Tikaṇḍakīvaggo pañcamo.
|
|
Tassuddānaṃ –
|
|
Datvā avajānāti ārabhati ca, sārandada tikaṇḍa nirayena ca;
|
|
Mitto asappurisasappurisena, samayavimuttaṃ apare dveti.
|
|
Tatiyapaṇṇāsakaṃ samattaṃ.
|
|