Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.146
<< Назад 5. Книга пятёрок Далее >>
Отображение колонок



АН 5.146 Палийский оригинал

пали Комментарии
146."Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu mitto na sevitabbo.
Katamehi pañcahi?
Kammantaṃ kāreti, adhikaraṇaṃ ādiyati, pāmokkhesu bhikkhūsu paṭiviruddho hoti, dīghacārikaṃ anavatthacārikaṃ [avatthānacārikaṃ (syā.)] anuyutto viharati, nappaṭibalo hoti kālena kālaṃ dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetuṃ.
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu mitto na sevitabbo.
"Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu mitto sevitabbo.
Katamehi pañcahi?
Na kammantaṃ kāreti, na adhikaraṇaṃ ādiyati, na pāmokkhesu bhikkhūsu paṭiviruddho hoti, na dīghacārikaṃ anavatthacārikaṃ anuyutto viharati, paṭibalo hoti kālena kālaṃ dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetuṃ.
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu mitto sevitabbo"ti.
Chaṭṭhaṃ.
<< Назад 5. Книга пятёрок Далее >>