пали | Комментарии |
146."Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu mitto na sevitabbo.
|
|
Katamehi pañcahi?
|
|
Kammantaṃ kāreti, adhikaraṇaṃ ādiyati, pāmokkhesu bhikkhūsu paṭiviruddho hoti, dīghacārikaṃ anavatthacārikaṃ [avatthānacārikaṃ (syā.)] anuyutto viharati, nappaṭibalo hoti kālena kālaṃ dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetuṃ.
|
|
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu mitto na sevitabbo.
|
|
"Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu mitto sevitabbo.
|
|
Katamehi pañcahi?
|
|
Na kammantaṃ kāreti, na adhikaraṇaṃ ādiyati, na pāmokkhesu bhikkhūsu paṭiviruddho hoti, na dīghacārikaṃ anavatthacārikaṃ anuyutto viharati, paṭibalo hoti kālena kālaṃ dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetuṃ.
|
|
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu mitto sevitabbo"ti.
|
|
Chaṭṭhaṃ.
|
|