Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
АН 5.135 Палийский оригинал
пали | Комментарии |
135."Pañcahi, bhikkhave, aṅgehi samannāgato rañño khattiyassa muddhāvasittassa jeṭṭho putto rajjaṃ pattheti. | |
Katamehi pañcahi? | |
Idha, bhikkhave, rañño khattiyassa muddhāvasittassa jeṭṭho putto ubhato sujāto hoti mātito ca pitito ca, saṃsuddhagahaṇiko, yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena; abhirūpo hoti dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato; mātāpitūnaṃ piyo hoti manāpo; negamajānapadassa piyo hoti manāpo; yāni tāni raññaṃ khattiyānaṃ muddhāvasittānaṃ sippaṭṭhānāni hatthismiṃ vā assasmiṃ vā rathasmiṃ vā dhanusmiṃ vā tharusmiṃ vā tattha sikkhito hoti anavayo. | |
"Tassa evaṃ hoti – 'ahaṃ khomhi ubhato sujāto mātito ca pitito ca, saṃsuddhagahaṇiko, yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. | |
Kasmāhaṃ rajjaṃ na pattheyyaṃ! | |
Ahaṃ khomhi abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato. | |
Kasmāhaṃ rajjaṃ na pattheyyaṃ! | |
Ahaṃ khomhi mātāpitūnaṃ piyo manāpo. | |
Kasmāhaṃ rajjaṃ na pattheyyaṃ! | |
Ahaṃ khomhi negamajānapadassa piyo manāpo. | |
Kasmāhaṃ rajjaṃ na pattheyyaṃ! | |
Ahaṃ khomhi yāni tāni raññaṃ khattiyānaṃ muddhāvasittānaṃ sippaṭṭhānāni hatthismiṃ vā assasmiṃ vā rathasmiṃ vā dhanusmiṃ vā tharusmiṃ vā, tattha [tatthamhi (sī.), tatthapi (ka.)] sikkhito anavayo. | |
Kasmāhaṃ rajjaṃ na pattheyya'nti! | |
Imehi kho, bhikkhave, pañcahi aṅgehi samannāgato rañño khattiyassa muddhāvasittassa jeṭṭho putto rajjaṃ pattheti. | |
"Evamevaṃ kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu āsavānaṃ khayaṃ pattheti. | |
Katamehi pañcahi? | |
Idha, bhikkhave, bhikkhu saddho hoti, saddahati tathāgatassa bodhiṃ – 'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā'ti. |
у ББ здесь (1) Here, a bhikkhu is virtuous … he trains in them.
что не соответствует пали Все комментарии (1) |
Appābādho hoti appātaṅko, samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya; asaṭho hoti amāyāvī, yathābhūtaṃ attānaṃ āvikattā satthari vā viññūsu vā sabrahmacārīsu; āraddhavīriyo viharati akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu; paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. |
у ББ здесь (2) He has learned much … and penetrated well by view. (3) He is one whose mind is well established in the four establishments of mindfulne... Все комментарии (1) |
"Tassa evaṃ hoti – 'ahaṃ khomhi saddho, saddahāmi tathāgatassa bodhiṃ – itipi so bhagavā arahaṃ sammāsambuddho - pe - satthā devamanussānaṃ buddho bhagavā'ti. |
у ББ здесь “It occurs to him: (1) ‘I am virtuous … I train in them,
что не соответствует пали Все комментарии (1) |
'Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ! | |
Ahaṃ khomhi appābādho appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya. |
у ББ здесь (2) I have learned much … and penetrated well by view,
что не соответствует пали Все комментарии (1) |
Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ! | |
Ahaṃ khomhi asaṭho amāyāvī yathābhūtaṃ attānaṃ āvikattā satthari vā viññūsu vā sabrahmacārīsu. |
у ББ здесь (3) I am one whose mind is well established in the four establishments of mindfulness,
что не соответствует пали Все комментарии (1) |
Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ! | |
Ahaṃ khomhi āraddhavīriyo viharāmi akusalānaṃ dhammānaṃ pahānāya, kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. | |
Kasmāhaṃ āsavānaṃ khayaṃ na pattheyyaṃ! | |
Ahaṃ khomhi paññavā udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā. | |
Kasmāhaṃ āsavānaṃ khayaṃ na pattheyya'nti! | |
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu āsavānaṃ khayaṃ patthetī"ti. | |
Pañcamaṃ. |