130."Pañcimāni, bhikkhave, byasanāni.
|
|
Ñātibyasanaṃ, bhogabyasanaṃ, rogabyasanaṃ, sīlabyasanaṃ, diṭṭhibyasanaṃ.
|
|
Na, bhikkhave, sattā ñātibyasanahetu vā bhogabyasanahetu vā rogabyasanahetu vā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.
|
|
Sīlabyasanahetu vā, bhikkhave, sattā diṭṭhibyasanahetu vā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.
|
|
Imāni kho, bhikkhave, pañca byasanāni.
|
|
"Pañcimā, bhikkhave, sampadā.
|
|
Ñātisampadā, bhogasampadā, ārogyasampadā, sīlasampadā, diṭṭhisampadā.
|
|
Na, bhikkhave, sattā ñātisampadāhetu vā bhogasampadāhetu vā ārogyasampadāhetu vā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
|
|
Sīlasampadāhetu vā, bhikkhave, sattā diṭṭhisampadāhetu vā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
|
|
Imā kho, bhikkhave, pañca sampadā"ti.
|
|