Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.124
<< Назад 5. Книга пятёрок Далее >>
Отображение колонок



АН 5.124 Палийский оригинал

пали Комментарии
124."Pañcahi, bhikkhave, dhammehi samannāgato gilānupaṭṭhāko nālaṃ gilānaṃ upaṭṭhātuṃ.
Katamehi pañcahi?
Nappaṭibalo hoti bhesajjaṃ saṃvidhātuṃ; sappāyāsappāyaṃ na jānāti, asappāyaṃ upanāmeti, sappāyaṃ apanāmeti; āmisantaro gilānaṃ upaṭṭhāti, no mettacitto ; jegucchī hoti uccāraṃ vā passāvaṃ vā vantaṃ vā kheḷaṃ vā nīharituṃ; nappaṭibalo hoti gilānaṃ kālena kālaṃ dhammiyā kathāya sandassetuṃ samādapetuṃ [samādāpetuṃ (?) mahāva. 366] samuttejetuṃ sampahaṃsetuṃ.
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato gilānupaṭṭhāko nālaṃ gilānaṃ upaṭṭhātuṃ.
"Pañcahi, bhikkhave, dhammehi samannāgato gilānupaṭṭhāko alaṃ gilānaṃ upaṭṭhātuṃ.
Katamehi pañcahi?
Paṭibalo hoti bhesajjaṃ saṃvidhātuṃ; sappāyāsappāyaṃ jānāti, asappāyaṃ apanāmeti, sappāyaṃ upanāmeti; mettacitto gilānaṃ upaṭṭhāti, no āmisantaro; ajegucchī hoti uccāraṃ vā passāvaṃ vā vantaṃ vā kheḷaṃ vā nīharituṃ; paṭibalo hoti gilānaṃ kālena kālaṃ dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetuṃ.
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato gilānupaṭṭhāko alaṃ gilānaṃ upaṭṭhātu"nti.
Catutthaṃ.
Метки: болезнь 
<< Назад 5. Книга пятёрок Далее >>