Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.121
<< Назад 5. Книга пятёрок Далее >>
Отображение колонок



АН 5.121 Палийский оригинал

пали Комментарии
121.Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena gilānasālā tenupasaṅkami.
Addasā kho bhagavā aññataraṃ bhikkhuṃ dubbalaṃ gilānakaṃ; disvā paññatte āsane nisīdi.
Nisajja kho bhagavā bhikkhū āmantesi –
"Yaṃ kiñci [yaṃ kiñci (syā. kaṃ.)], bhikkhave, bhikkhuṃ dubbalaṃ [bhikkhave dubbalaṃ (sī. syā. kaṃ. pī.)] gilānakaṃ pañca dhammā na vijahanti, tassetaṃ pāṭikaṅkhaṃ – 'nacirasseva āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissatī"'ti.
"Katame pañca?
Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati, āhāre paṭikūlasaññī, sabbaloke anabhiratasaññī [sabbatthapi evameva dissati], sabbasaṅkhāresu aniccānupassī, maraṇasaññā kho panassa ajjhattaṃ sūpaṭṭhitā hoti.
Yaṃ kiñci, bhikkhave, bhikkhuṃ dubbalaṃ gilānakaṃ ime pañca dhammā na vijahanti, tassetaṃ pāṭikaṅkhaṃ – 'nacirasseva āsavānaṃ khayā - pe - sacchikatvā upasampajja viharissatī"'ti.
Paṭhamaṃ.
Метки: болезнь 
<< Назад 5. Книга пятёрок Далее >>