Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.112
<< Назад 5. Книга пятёрок Далее >>
Отображение колонок



АН 5.112 Палийский оригинал

пали Комментарии
112."Pañcahi, bhikkhave, dhammehi samannāgato pacchāsamaṇo na ādātabbo.
Katamehi pañcahi?
Atidūre vā gacchati accāsanne vā, na pattapariyāpannaṃ gaṇhati, āpattisāmantā bhaṇamānaṃ na nivāreti, bhaṇamānassa antarantarā kathaṃ opāteti, duppañño hoti jaḷo eḷamūgo.
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato pacchāsamaṇo na ādātabbo.
"Pañcahi, bhikkhave, dhammehi samannāgato pacchāsamaṇo ādātabbo.
Katamehi pañcahi?
Nātidūre gacchati na accāsanne, pattapariyāpannaṃ gaṇhati, āpattisāmantā bhaṇamānaṃ nivāreti, bhaṇamānassa na antarantarā kathaṃ opāteti, paññavā hoti ajaḷo aneḷamūgo.
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato pacchāsamaṇo ādātabbo"ti.
Dutiyaṃ.
<< Назад 5. Книга пятёрок Далее >>