пали | Комментарии |
112."Pañcahi, bhikkhave, dhammehi samannāgato pacchāsamaṇo na ādātabbo.
|
|
Katamehi pañcahi?
|
|
Atidūre vā gacchati accāsanne vā, na pattapariyāpannaṃ gaṇhati, āpattisāmantā bhaṇamānaṃ na nivāreti, bhaṇamānassa antarantarā kathaṃ opāteti, duppañño hoti jaḷo eḷamūgo.
|
|
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato pacchāsamaṇo na ādātabbo.
|
|
"Pañcahi, bhikkhave, dhammehi samannāgato pacchāsamaṇo ādātabbo.
|
|
Katamehi pañcahi?
|
|
Nātidūre gacchati na accāsanne, pattapariyāpannaṃ gaṇhati, āpattisāmantā bhaṇamānaṃ nivāreti, bhaṇamānassa na antarantarā kathaṃ opāteti, paññavā hoti ajaḷo aneḷamūgo.
|
|
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato pacchāsamaṇo ādātabbo"ti.
|
|
Dutiyaṃ.
|
|