Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.110
<< Назад 5. Книга пятёрок Далее >>
Отображение колонок



АН 5.110 Палийский оригинал

пали Комментарии
110."Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu alaṃ araññavanapatthāni pantāni senāsanāni paṭisevituṃ.
Katamehi pañcahi?
Idha, bhikkhave, bhikkhu sīlavā hoti - pe - samādāya sikkhati sikkhāpadesu; bahussuto hoti - pe - diṭṭhiyā suppaṭividdhā; āraddhavīriyo viharati thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu; catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī; āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu alaṃ araññavanapatthāni pantāni senāsanāni paṭisevitu"nti.
Dasamaṃ.
Phāsuvihāravaggo paṭhamo.
Tassuddānaṃ –
Sārajjaṃ saṅkito coro, sukhumālaṃ phāsu pañcamaṃ;
Ānanda sīlāsekhā ca, cātuddiso araññena cāti.
<< Назад 5. Книга пятёрок Далее >>