Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.106
<< Назад 5. Книга пятёрок Далее >>
Отображение колонок



АН 5.106 Палийский оригинал

пали Комментарии
106.Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme.
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca –
"Kittāvatā nu kho, bhante, bhikkhu saṅghe [bhikkhuṃsaṃgho (syā. pī.)] viharanto phāsuṃ vihareyyā"ti?
"Yato kho, ānanda, bhikkhu attanā [attanā ca (pī. ka.)] sīlasampanno hoti, no [no ca (ka.)] paraṃ adhisīle sampavattā [sampavattā hoti (ka.)] ; ettāvatāpi kho, ānanda, bhikkhu saṅghe viharanto phāsuṃ vihareyyā"ti.
"Siyā pana, bhante, aññopi pariyāyo yathā bhikkhu saṅghe viharanto phāsuṃ vihareyyā"ti?
"Siyā, ānanda [ānandāti bhagavā āvoca (syā. pī.)] !
Yato kho, ānanda, bhikkhu attanā sīlasampanno hoti, no paraṃ adhisīle sampavattā; attānupekkhī ca hoti, no parānupekkhī; ettāvatāpi kho, ānanda, bhikkhu saṅghe viharanto phāsuṃ vihareyyā"ti.
"Siyā pana, bhante, aññopi pariyāyo yathā bhikkhu saṅghe viharanto phāsuṃ vihareyyā"ti?
"Siyā, ānanda!
Yato kho, ānanda, bhikkhu attanā sīlasampanno hoti, no paraṃ adhisīle sampavattā; attānupekkhī ca hoti, no parānupekkhī; apaññāto ca hoti, tena ca apaññātakena no paritassati; ettāvatāpi kho, ānanda, bhikkhu saṅghe viharanto phāsuṃ vihareyyā"ti.
"Siyā pana, bhante, aññopi pariyāyo yathā bhikkhu saṅghe viharanto phāsuṃ vihareyyā"ti?
"Siyā, ānanda!
Yato kho, ānanda, bhikkhu attanā sīlasampanno hoti, no paraṃ adhisīle sampavattā; attānupekkhī ca hoti, no parānupekkhī; apaññāto ca hoti, tena ca apaññātakena no paritassati; catunnañca [catunnaṃ (pī. ka.)] jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī; ettāvatāpi kho, ānanda, bhikkhu saṅghe viharanto phāsuṃ vihareyyā"ti.
"Siyā pana, bhante, aññopi pariyāyo yathā bhikkhu saṅghe viharanto phāsuṃ vihareyyā"ti?
"Siyā, ānanda!
Yato kho, ānanda, bhikkhu attanā sīlasampanno hoti, no paraṃ adhisīle sampavattā; attānupekkhī ca hoti, no parānupekkhī; apaññāto ca hoti, tena ca apaññātakena no paritassati; catunnañca jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī; āsavānañca [āsavānaṃ (sī. pī. ka.)] khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati; ettāvatāpi kho, ānanda, bhikkhu saṅghe viharanto phāsuṃ vihareyya.
"Imamhā cāhaṃ, ānanda, phāsuvihārā añño phāsuvihāro uttaritaro vā paṇītataro vā natthīti vadāmī"ti.
Chaṭṭhaṃ.
<< Назад 5. Книга пятёрок Далее >>