пали | Комментарии |
106.Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme.
|
|
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
|
|
Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca –
|
|
"Kittāvatā nu kho, bhante, bhikkhu saṅghe [bhikkhuṃsaṃgho (syā. pī.)] viharanto phāsuṃ vihareyyā"ti?
|
|
"Yato kho, ānanda, bhikkhu attanā [attanā ca (pī. ka.)] sīlasampanno hoti, no [no ca (ka.)] paraṃ adhisīle sampavattā [sampavattā hoti (ka.)] ; ettāvatāpi kho, ānanda, bhikkhu saṅghe viharanto phāsuṃ vihareyyā"ti.
|
|
"Siyā pana, bhante, aññopi pariyāyo yathā bhikkhu saṅghe viharanto phāsuṃ vihareyyā"ti?
|
|
"Siyā, ānanda [ānandāti bhagavā āvoca (syā. pī.)] !
|
|
Yato kho, ānanda, bhikkhu attanā sīlasampanno hoti, no paraṃ adhisīle sampavattā; attānupekkhī ca hoti, no parānupekkhī; ettāvatāpi kho, ānanda, bhikkhu saṅghe viharanto phāsuṃ vihareyyā"ti.
|
|
"Siyā pana, bhante, aññopi pariyāyo yathā bhikkhu saṅghe viharanto phāsuṃ vihareyyā"ti?
|
|
"Siyā, ānanda!
|
|
Yato kho, ānanda, bhikkhu attanā sīlasampanno hoti, no paraṃ adhisīle sampavattā; attānupekkhī ca hoti, no parānupekkhī; apaññāto ca hoti, tena ca apaññātakena no paritassati; ettāvatāpi kho, ānanda, bhikkhu saṅghe viharanto phāsuṃ vihareyyā"ti.
|
|
"Siyā pana, bhante, aññopi pariyāyo yathā bhikkhu saṅghe viharanto phāsuṃ vihareyyā"ti?
|
|
"Siyā, ānanda!
|
|
Yato kho, ānanda, bhikkhu attanā sīlasampanno hoti, no paraṃ adhisīle sampavattā; attānupekkhī ca hoti, no parānupekkhī; apaññāto ca hoti, tena ca apaññātakena no paritassati; catunnañca [catunnaṃ (pī. ka.)] jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī; ettāvatāpi kho, ānanda, bhikkhu saṅghe viharanto phāsuṃ vihareyyā"ti.
|
|
"Siyā pana, bhante, aññopi pariyāyo yathā bhikkhu saṅghe viharanto phāsuṃ vihareyyā"ti?
|
|
"Siyā, ānanda!
|
|
Yato kho, ānanda, bhikkhu attanā sīlasampanno hoti, no paraṃ adhisīle sampavattā; attānupekkhī ca hoti, no parānupekkhī; apaññāto ca hoti, tena ca apaññātakena no paritassati; catunnañca jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī; āsavānañca [āsavānaṃ (sī. pī. ka.)] khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati; ettāvatāpi kho, ānanda, bhikkhu saṅghe viharanto phāsuṃ vihareyya.
|
|
"Imamhā cāhaṃ, ānanda, phāsuvihārā añño phāsuvihāro uttaritaro vā paṇītataro vā natthīti vadāmī"ti.
|
|
Chaṭṭhaṃ.
|
|