пали | Комментарии |
90."Pañcime, bhikkhave, dhammā sekhassa bhikkhuno parihānāya saṃvattanti.
|
|
Katame pañca?
|
|
Idha, bhikkhave, sekho bhikkhu bahukicco hoti bahukaraṇīyo viyatto kiṃkaraṇīyesu; riñcati paṭisallānaṃ, nānuyuñjati ajjhattaṃ cetosamathaṃ.
|
|
Ayaṃ, bhikkhave, paṭhamo dhammo sekhassa bhikkhuno parihānāya saṃvattati.
|
|
"Puna caparaṃ, bhikkhave, sekho bhikkhu appamattakena kammena divasaṃ atināmeti; riñcati paṭisallānaṃ, nānuyuñjati ajjhattaṃ cetosamathaṃ.
|
|
Ayaṃ, bhikkhave, dutiyo dhammo sekhassa bhikkhuno parihānāya saṃvattati.
|
|
"Puna caparaṃ, bhikkhave, sekho bhikkhu saṃsaṭṭho viharati gahaṭṭhapabbajitehi ananulomikena gihisaṃsaggena; riñcati paṭisallānaṃ, nānuyuñjati ajjhattaṃ cetosamathaṃ.
|
|
Ayaṃ, bhikkhave, tatiyo dhammo sekhassa bhikkhuno parihānāya saṃvattati.
|
|
"Puna caparaṃ, bhikkhave, sekho bhikkhu akālena gāmaṃ pavisati, atidivā paṭikkamati; riñcati paṭisallānaṃ, nānuyuñjati ajjhattaṃ cetosamathaṃ.
|
|
Ayaṃ, bhikkhave, catuttho dhammo sekhassa bhikkhuno parihānāya saṃvattati.
|
|
"Puna caparaṃ, bhikkhave, sekho bhikkhu yāyaṃ kathā ābhisallekhikā cetovivaraṇasappāyā, seyyathidaṃ – appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā vīriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā, evarūpiyā kathāya na nikāmalābhī hoti na akicchalābhī na akasiralābhī [kicchalābhī kasiralābhī (sī. syā. kaṃ. pī)] ; riñcati paṭisallānaṃ, nānuyuñjati ajjhattaṃ cetosamathaṃ.
|
|
Ayaṃ, bhikkhave, pañcamo dhammo sekhassa bhikkhuno parihānāya saṃvattati.
|
|
Ime kho, bhikkhave, pañca dhammā sekhassa bhikkhuno parihānāya saṃvattanti.
|
|
"Pañcime, bhikkhave, dhammā sekhassa bhikkhuno aparihānāya saṃvattanti.
|
|
Katame pañca?
|
|
Idha, bhikkhave, sekho bhikkhu na bahukicco hoti na bahukaraṇīyo viyatto kiṃkaraṇīyesu; na riñcati paṭisallānaṃ, anuyuñjati ajjhattaṃ cetosamathaṃ.
|
|
Ayaṃ, bhikkhave, paṭhamo dhammo sekhassa bhikkhuno aparihānāya saṃvattati.
|
|
"Puna caparaṃ, bhikkhave, sekho bhikkhu na appamattakena kammena divasaṃ atināmeti; na riñcati paṭisallānaṃ, anuyuñjati ajjhattaṃ cetosamathaṃ.
|
|
Ayaṃ, bhikkhave, dutiyo dhammo sekhassa bhikkhuno aparihānāya saṃvattati.
|
|
"Puna caparaṃ, bhikkhave, sekho bhikkhu asaṃsaṭṭho viharati gahaṭṭhapabbajitehi ananulomikena gihisaṃsaggena; na riñcati paṭisallānaṃ, anuyuñjati ajjhattaṃ cetosamathaṃ.
|
|
Ayaṃ, bhikkhave, tatiyo dhammo sekhassa bhikkhuno aparihānāya saṃvattati.
|
|
"Puna caparaṃ, bhikkhave, sekho bhikkhu na atikālena gāmaṃ pavisati, nātidivā paṭikkamati; na riñcati paṭisallānaṃ, anuyuñjati ajjhattaṃ cetosamathaṃ.
|
|
Ayaṃ, bhikkhave, catuttho dhammo sekhassa bhikkhuno aparihānāya saṃvattati.
|
|
"Puna caparaṃ, bhikkhave, sekho bhikkhu yāyaṃ kathā ābhisallekhikā cetovivaraṇasappāyā, seyyathidaṃ – appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā vīriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā, evarūpiyā kathāya nikāmalābhī hoti akicchalābhī akasiralābhī; na riñcati paṭisallānaṃ, anuyuñjati ajjhattaṃ cetosamathaṃ.
|
|
Ayaṃ, bhikkhave, pañcamo dhammo sekhassa bhikkhuno aparihānāya saṃvattati.
|
|
Ime kho, bhikkhave, pañca dhammā sekhassa bhikkhuno aparihānāya saṃvattantī"ti.
|
|
Dasamaṃ.
|
|
Theravaggo catuttho.
|
|
Tassuddānaṃ –
|
|
Rajanīyo vītarāgo, kuhakāssaddhaakkhamā;
|
|
Paṭisambhidā ca sīlena, thero sekhā pare duveti.
|
|