Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.88
<< Назад 5. Книга пятёрок Далее >>
Отображение колонок



АН 5.88 Палийский оригинал

пали Комментарии
88."Pañcahi, bhikkhave, dhammehi samannāgato thero bhikkhu bahujanaahitāya paṭipanno hoti bahujanaasukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ.
"Katamehi pañcahi?
Thero hoti rattaññū cirapabbajito; ñāto hoti yasassī sagahaṭṭhapabbajitānaṃ [gahaṭṭhapabbajitānaṃ (sī.)] bahujanaparivāro; lābhī hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ; bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā appaṭividdhā; micchādiṭṭhiko hoti viparītadassano, so bahujanaṃ saddhammā vuṭṭhāpetvā asaddhamme patiṭṭhāpeti.
Thero bhikkhu rattaññū cirapabbajito itipissa diṭṭhānugatiṃ āpajjanti, ñāto thero bhikkhu yasassī sagahaṭṭhapabbajitānaṃ bahujanaparivāro itipissa diṭṭhānugatiṃ āpajjanti, lābhī thero bhikkhu cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ itipissa diṭṭhānugatiṃ āpajjanti, bahussuto thero bhikkhu sutadharo sutasannicayo itipissa diṭṭhānugatiṃ āpajjanti.
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu bahujanaahitāya paṭipanno hoti bahujanaasukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ.
"Pañcahi, bhikkhave, dhammehi samannāgato thero bhikkhu bahujanahitāya paṭipanno hoti bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ.
"Katamehi pañcahi?
Thero hoti rattaññū cirapabbajito; ñāto hoti yasassī sagahaṭṭhapabbajitānaṃ bahujanaparivāro; lābhī hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ ; bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhātā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā; sammādiṭṭhiko hoti aviparītadassano, so bahujanaṃ asaddhammā vuṭṭhāpetvā saddhamme patiṭṭhāpeti.
Thero bhikkhu rattaññū cirapabbajito itipissa diṭṭhānugatiṃ āpajjanti, ñāto thero bhikkhu yasassī sagahaṭṭhapabbajitānaṃ bahujanaparivāro itipissa diṭṭhānugatiṃ āpajjanti, lābhī thero bhikkhu cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ itipissa diṭṭhānugatiṃ āpajjanti, bahussuto thero bhikkhu sutadharo sutasannicayo itipissa diṭṭhānugatiṃ āpajjanti.
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu bahujanahitāya paṭipanno hoti bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussāna"nti.
Aṭṭhamaṃ.
<< Назад 5. Книга пятёрок Далее >>