пали | Комментарии |
83."Pañcahi, bhikkhave, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.
|
|
Katamehi pañcahi?
|
|
Kuhako ca hoti, lapako ca, nemittiko [nimittiko (syā. kaṃ.), nimittako (ka.)] ca, nippesiko ca, lābhena ca lābhaṃ nijigīsitā [nijigiṃsitā (sī. syā. kaṃ. pī.)] – imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.
|
|
"Pañcahi, bhikkhave, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca.
|
|
Katamehi pañcahi?
|
|
Na ca kuhako hoti, na ca lapako, na ca nemittiko, na ca nippesiko, na ca lābhena lābhaṃ nijigīsitā – imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cā"ti.
|
|
Tatiyaṃ.
|
|