Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.83
<< Назад 5. Книга пятёрок Далее >>
Отображение колонок



АН 5.83 Палийский оригинал

пали Комментарии
83."Pañcahi, bhikkhave, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.
Katamehi pañcahi?
Kuhako ca hoti, lapako ca, nemittiko [nimittiko (syā. kaṃ.), nimittako (ka.)] ca, nippesiko ca, lābhena ca lābhaṃ nijigīsitā [nijigiṃsitā (sī. syā. kaṃ. pī.)] – imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ appiyo ca hoti amanāpo ca agaru ca abhāvanīyo ca.
"Pañcahi, bhikkhave, dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo ca.
Katamehi pañcahi?
Na ca kuhako hoti, na ca lapako, na ca nemittiko, na ca nippesiko, na ca lābhena lābhaṃ nijigīsitā – imehi kho, bhikkhave, pañcahi dhammehi samannāgato thero bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cā"ti.
Tatiyaṃ.
<< Назад 5. Книга пятёрок Далее >>