| пали | Комментарии | 
        
    	        	| 43.Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. |  | 
        
    	        	| Ekamantaṃ nisinnaṃ kho anāthapiṇḍikaṃ gahapatiṃ bhagavā etadavoca – |  | 
        
    	        	| "Pañcime, gahapati, dhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ. |  | 
        
    	        	| Katame pañca? |  | 
        
    	        	| Āyu, gahapati, iṭṭho kanto manāpo dullabho lokasmiṃ; vaṇṇo iṭṭho kanto manāpo dullabho lokasmiṃ; sukhaṃ iṭṭhaṃ kantaṃ manāpaṃ dullabhaṃ lokasmiṃ; yaso iṭṭho kanto manāpo dullabho lokasmiṃ; saggā iṭṭhā kantā manāpā dullabhā lokasmiṃ. |  | 
        
    	        	| Ime kho, gahapati, pañca dhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ. |  | 
        
    	        	| "Imesaṃ kho, gahapati, pañcannaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ na āyācanahetu vā patthanāhetu vā [na patthanāhetu vā (syā. kaṃ. pī.)] paṭilābhaṃ vadāmi. |  | 
        
    	        	| Imesaṃ kho, gahapati, pañcannaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ āyācanahetu vā patthanāhetu vā paṭilābho abhavissa, ko idha kena hāyetha? |  | 
        
    	        	| "Na kho, gahapati, arahati ariyasāvako āyukāmo āyuṃ āyācituṃ vā abhinandituṃ vā āyussa vāpi hetu. |  | 
        
    	        	| Āyukāmena, gahapati, ariyasāvakena āyusaṃvattanikā paṭipadā paṭipajjitabbā. |  | 
        
    	        	| Āyusaṃvattanikā hissa paṭipadā paṭipannā āyupaṭilābhāya saṃvattati. |  | 
        
    	        	| So lābhī hoti āyussa dibbassa vā mānusassa vā. |  | 
        
    	        	| "Na kho, gahapati, arahati ariyasāvako vaṇṇakāmo vaṇṇaṃ āyācituṃ vā abhinandituṃ vā vaṇṇassa vāpi hetu. |  | 
        
    	        	| Vaṇṇakāmena, gahapati, ariyasāvakena vaṇṇasaṃvattanikā paṭipadā paṭipajjitabbā. |  | 
        
    	        	| Vaṇṇasaṃvattanikā hissa paṭipadā paṭipannā vaṇṇapaṭilābhāya saṃvattati. |  | 
        
    	        	| So lābhī hoti vaṇṇassa dibbassa vā mānusassa vā. |  | 
        
    	        	| "Na kho, gahapati, arahati ariyasāvako sukhakāmo sukhaṃ āyācituṃ vā abhinandituṃ vā sukhassa vāpi hetu. |  | 
        
    	        	| Sukhakāmena, gahapati, ariyasāvakena sukhasaṃvattanikā paṭipadā paṭipajjitabbā. |  | 
        
    	        	| Sukhasaṃvattanikā hissa paṭipadā paṭipannā sukhapaṭilābhāya saṃvattati. |  | 
        
    	        	| So lābhī hoti sukhassa dibbassa vā mānusassa vā. |  | 
        
    	        	| "Na kho, gahapati, arahati ariyasāvako yasakāmo yasaṃ āyācituṃ vā abhinandituṃ vā yasassa vāpi hetu. |  | 
        
    	        	| Yasakāmena, gahapati, ariyasāvakena yasasaṃvattanikā paṭipadā paṭipajjitabbā. |  | 
        
    	        	| Yasasaṃvattanikā hissa paṭipadā paṭipannā yasapaṭilābhāya saṃvattati. |  | 
        
    	        	| So lābhī hoti yasassa dibbassa vā mānusassa vā. |  | 
        
    	        	| "Na kho, gahapati, arahati ariyasāvako saggakāmo saggaṃ āyācituṃ vā abhinandituṃ vā saggānaṃ vāpi hetu. |  | 
        
    	        	| Saggakāmena, gahapati, ariyasāvakena saggasaṃvattanikā paṭipadā paṭipajjitabbā. |  | 
        
    	        	| Saggasaṃvattanikā hissa paṭipadā paṭipannā saggapaṭilābhāya saṃvattati. |  | 
        
    	        	| So lābhī hoti saggāna"nti. |  | 
        
    	        	| "Āyuṃ vaṇṇaṃ yasaṃ kittiṃ, saggaṃ uccākulīnataṃ; |  | 
        
    	        	| Ratiyo patthayānena [patthayamānena (ka.)], uḷārā aparāparā. |  | 
        
    	        	| "Appamādaṃ pasaṃsanti, puññakiriyāsu paṇḍitā; |  | 
        
    	        	| "Appamatto ubho atthe, adhigaṇhāti paṇḍito. |  | 
        
    	        	| "Diṭṭhe dhamme ca [diṭṭheva dhamme (sī.)] yo attho, yo cattho samparāyiko; |  | 
        
    	        	| Atthābhisamayā dhīro, paṇḍitoti pavuccatī"ti. tatiyaṃ; |  |