Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.42
<< Назад 5. Книга пятёрок Далее >>
Отображение колонок



АН 5.42 Палийский оригинал

пали Комментарии
42."Sappuriso, bhikkhave, kule jāyamāno bahuno janassa atthāya hitāya sukhāya hoti; mātāpitūnaṃ [mātāpitunnaṃ (sī. pī.)] atthāya hitāya sukhāya hoti; puttadārassa atthāya hitāya sukhāya hoti; dāsakammakaraporisassa atthāya hitāya sukhāya hoti; mittāmaccānaṃ atthāya hitāya sukhāya hoti; samaṇabrāhmaṇānaṃ atthāya hitāya sukhāya hoti.
"Seyyathāpi, bhikkhave, mahāmegho sabbasassāni sampādento bahuno janassa atthāya hitāya sukhāya hoti; evamevaṃ kho, bhikkhave, sappuriso kule jāyamāno bahuno janassa atthāya hitāya sukhāya hoti; mātāpitūnaṃ atthāya hitāya sukhāya hoti; puttadārassa atthāya hitāya sukhāya hoti; dāsakammakaraporisassa atthāya hitāya sukhāya hoti; mittāmaccānaṃ atthāya hitāya sukhāya hoti; samaṇabrāhmaṇānaṃ atthāya hitāya sukhāya hotī"ti.
"Hito bahunnaṃ paṭipajja bhoge, taṃ devatā rakkhati dhammaguttaṃ;
Bahussutaṃ sīlavatūpapannaṃ, dhamme ṭhitaṃ na vijahati [vijahāti (sī. syā. kaṃ. pī.)] kitti.
"Dhammaṭṭhaṃ sīlasampannaṃ, saccavādiṃ hirīmanaṃ;
Nekkhaṃ jambonadasseva, ko taṃ ninditumarahati;
Devāpi naṃ pasaṃsanti, brahmunāpi pasaṃsito"ti. dutiyaṃ;
<< Назад 5. Книга пятёрок Далее >>