38."Pañcime, bhikkhave, saddhe kulaputte ānisaṃsā.
|
|
Ye te, bhikkhave, loke santo sappurisā te saddhaññeva paṭhamaṃ anukampantā anukampanti, no tathā assaddhaṃ; saddhaññeva paṭhamaṃ upasaṅkamantā upasaṅkamanti, no tathā assaddhaṃ; saddhaññeva paṭhamaṃ paṭiggaṇhantā paṭiggaṇhanti, no tathā assaddhaṃ; saddhaññeva paṭhamaṃ dhammaṃ desentā desenti, no tathā assaddhaṃ; saddho kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati.
|
|
Ime kho, bhikkhave, pañca saddhe kulaputte ānisaṃsā.
|
|
"Seyyathāpi, bhikkhave, subhūmiyaṃ catumahāpathe mahānigrodho samantā pakkhīnaṃ paṭisaraṇaṃ hoti; evamevaṃ kho, bhikkhave, saddho kulaputto bahuno janassa paṭisaraṇaṃ hoti bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikāna"nti.
|
|