Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 5. Книга пятёрок >> АН 5.20
5. Книга пятёрок Далее >>
Отображение колонок



АН 5.20 Палийский оригинал

пали Комментарии
20."Pañcahi, bhikkhave, dhammehi samannāgato bhikkhu attahitāya ca paṭipanno hoti parahitāya ca.
Katamehi pañcahi?
Idha, bhikkhave, bhikkhu attanā ca sīlasampanno hoti, parañca sīlasampadāya samādapeti; attanā ca samādhisampanno hoti, parañca samādhisampadāya samādapeti, attanā ca paññāsampanno hoti, parañca paññāsampadāya samādapeti; attanā ca vimuttisampanno hoti, parañca vimuttisampadāya samādapeti; attanā ca vimuttiñāṇadassanasampanno hoti, parañca vimuttiñāṇadassanasampadāya samādapeti.
Imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu attahitāya ca paṭipanno hoti parahitāya cā"ti.
Dasamaṃ.
Balavaggo dutiyo.
Tassuddānaṃ –
Ananussutakūṭañca, saṃkhittaṃ vitthatena ca;
Daṭṭhabbañca puna kūṭaṃ, cattāropi hitena cāti.
Метки: монашество 
5. Книга пятёрок Далее >>