| пали | Комментарии |
|
184.Atha kho jāṇussoṇi brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi.
|
|
|
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
|
|
|
Ekamantaṃ nisinno kho jāṇussoṇi brāhmaṇo bhagavantaṃ etadavoca –
|
|
|
"Ahañhi, bho gotama, evaṃvādī evaṃdiṭṭhi – 'natthi yo maraṇadhammo samāno na bhāyati, na santāsaṃ āpajjati maraṇassā"'ti.
|
|
|
"Atthi, brāhmaṇa, maraṇadhammo samāno bhāyati, santāsaṃ āpajjati maraṇassa; atthi pana, brāhmaṇa, maraṇadhammo samāno na bhāyati, na santāsaṃ āpajjati maraṇassa.
|
|
|
"Katamo ca, brāhmaṇa, maraṇadhammo samāno bhāyati, santāsaṃ āpajjati maraṇassa?
|
|
|
Idha, brāhmaṇa, ekacco kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho.
|
|
|
Tamenaṃ aññataro gāḷho rogātaṅko phusati.
|
|
|
Tassa aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti – 'piyā vata maṃ kāmā jahissanti, piye cāhaṃ kāme jahissāmī'ti.
|
|
|
So socati kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati.
|
|
|
Ayaṃ kho, brāhmaṇa, maraṇadhammo samāno bhāyati, santāsaṃ āpajjati maraṇassa.
|
|
|
"Puna caparaṃ, brāhmaṇa, idhekacco kāye avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho.
|
|
|
Tamenaṃ aññataro gāḷho rogātaṅko phusati.
|
|
|
Tassa aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti – 'piyo vata maṃ kāyo jahissati, piyañcāhaṃ kāyaṃ jahissāmī'ti.
|
|
|
So socati kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati.
|
|
|
Ayampi kho, brāhmaṇa, maraṇadhammo samāno bhāyati, santāsaṃ āpajjati maraṇassa.
|
|
|
"Puna caparaṃ, brāhmaṇa, idhekacco akatakalyāṇo hoti akatakusalo akatabhīruttāṇo katapāpo kataluddo katakibbiso.
|
|
|
Tamenaṃ aññataro gāḷho rogātaṅko phusati.
|
|
|
Tassa aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti – 'akataṃ vata me kalyāṇaṃ, akataṃ kusalaṃ, akataṃ bhīruttāṇaṃ; kataṃ pāpaṃ, kataṃ luddaṃ, kataṃ kibbisaṃ.
|
|
|
Yāvatā, bho, akatakalyāṇānaṃ akatakusalānaṃ akatabhīruttāṇānaṃ katapāpānaṃ kataluddānaṃ katakibbisānaṃ gati taṃ gatiṃ pecca gacchāmī'ti.
|
|
|
So socati kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati.
|
|
|
Ayampi kho, brāhmaṇa, maraṇadhammo samāno bhāyati, santāsaṃ āpajjati maraṇassa.
|
|
|
"Puna caparaṃ, brāhmaṇa, idhekacco kaṅkhī hoti vicikicchī aniṭṭhaṅgato saddhamme.
|
|
|
Tamenaṃ aññataro gāḷho rogātaṅko phusati.
|
|
|
Tassa aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti – 'kaṅkhī vatamhi vicikicchī aniṭṭhaṅgato saddhamme'ti.
|
|
|
So socati kilamati paridevati, urattāḷiṃ kandati, sammohaṃ āpajjati.
|
|
|
Ayampi kho, brāhmaṇa, maraṇadhammo samāno bhāyati, santāsaṃ āpajjati maraṇassa.
|
|
|
Ime kho, brāhmaṇa, cattāro maraṇadhammā samānā bhāyanti, santāsaṃ āpajjanti maraṇassa.
|
|
|
"Katamo ca, brāhmaṇa, maraṇadhammo samāno na bhāyati, na santāsaṃ āpajjati maraṇassa?
|
|
|
Idha, brāhmaṇa, ekacco kāmesu vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho.
|
|
|
Tamenaṃ aññataro gāḷho rogātaṅko phusati.
|
|
|
Tassa aññatarena gāḷhena rogātaṅkena phuṭṭhassa na evaṃ hoti – 'piyā vata maṃ kāmā jahissanti, piye cāhaṃ kāme jahissāmī'ti.
|
|
|
So na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati.
|
|
|
Ayaṃ kho, brāhmaṇa, maraṇadhammo samāno na bhāyati, na santāsaṃ āpajjati maraṇassa.
|
|
|
"Puna caparaṃ, brāhmaṇa, idhekacco kāye vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho.
|
|
|
Tamenaṃ aññataro gāḷho rogātaṅko phusati.
|
|
|
Tassa aññatarena gāḷhena rogātaṅkena phuṭṭhassa na evaṃ hoti – 'piyo vata maṃ kāyo jahissati, piyañcāhaṃ kāyaṃ jahissāmī'ti.
|
|
|
So na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati.
|
|
|
Ayampi kho, brāhmaṇa, maraṇadhammo samāno na bhāyati, na santāsaṃ āpajjati maraṇassa.
|
|
|
"Puna caparaṃ, brāhmaṇa, idhekacco akatapāpo hoti akataluddo akatakibbiso katakalyāṇo katakusalo katabhīruttāṇo.
|
|
|
Tamenaṃ aññataro gāḷho rogātaṅko phusati.
|
|
|
Tassa aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti – 'akataṃ vata me pāpaṃ, akataṃ luddaṃ, akataṃ kibbisaṃ; kataṃ kalyāṇaṃ, kataṃ kusalaṃ, kataṃ bhīruttāṇaṃ.
|
|
|
Yāvatā, bho, akatapāpānaṃ akataluddānaṃ akatakibbisānaṃ katakalyāṇānaṃ katakusalānaṃ katabhīruttāṇānaṃ gati taṃ gatiṃ pecca gacchāmī'ti.
|
|
|
So na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati.
|
|
|
Ayampi kho, brāhmaṇa, maraṇadhammo samāno na bhāyati, na santāsaṃ āpajjati maraṇassa.
|
|
|
"Puna caparaṃ, brāhmaṇa, idhekacco akaṅkhī hoti avicikicchī niṭṭhaṅgato saddhamme.
|
|
|
Tamenaṃ aññataro gāḷho rogātaṅko phusati.
|
|
|
Tassa aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti – 'akaṅkhī vatamhi avicikicchī niṭṭhaṅgato saddhamme'ti.
|
|
|
So na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati.
|
|
|
Ayampi kho, brāhmaṇa, maraṇadhammo samāno na bhāyati, na santāsaṃ āpajjati maraṇassa.
|
|
|
Ime kho, brāhmaṇa, cattāro maraṇadhammā samānā na bhāyanti, na santāsaṃ āpajjanti maraṇassā"ti.
|
|
|
"Abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama - pe - upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata"nti.
|
|
|
Catutthaṃ.
|
|