пали | Комментарии |
130."Cattārome, bhikkhave, acchariyā abbhutā dhammā raññe cakkavattimhi.
|
|
Katame cattāro?
|
|
Sace, bhikkhave, khattiyaparisā rājānaṃ cakkavattiṃ dassanāya upasaṅkamati, dassanenapi sā attamanā hoti.
|
|
Tatra ce rājā cakkavattī bhāsati, bhāsitenapi sā attamanā hoti.
|
|
Atittāva, bhikkhave, khattiyaparisā hoti, atha rājā cakkavattī tuṇhī bhavati.
|
|
"Sace, bhikkhave, brāhmaṇaparisā rājānaṃ cakkavattiṃ dassanāya upasaṅkamati, dassanenapi sā attamanā hoti.
|
|
Tatra ce rājā cakkavattī bhāsati, bhāsitenapi sā attamanā hoti.
|
|
Atittāva, bhikkhave, brāhmaṇaparisā hoti, atha rājā cakkavattī tuṇhī bhavati.
|
|
"Sace, bhikkhave, gahapatiparisā rājānaṃ cakkavattiṃ dassanāya upasaṅkamati, dassanenapi sā attamanā hoti.
|
|
Tatra ce rājā cakkavattī bhāsati, bhāsitenapi sā attamanā hoti.
|
|
Atittāva, bhikkhave, gahapatiparisā hoti, atha rājā cakkavattī tuṇhī bhavati.
|
|
"Sace, bhikkhave, samaṇaparisā rājānaṃ cakkavattiṃ dassanāya upasaṅkamati, dassanenapi sā attamanā hoti.
|
|
Tatra ce rājā cakkavattī bhāsati, bhāsitenapi sā attamanā hoti.
|
|
Atittāva, bhikkhave, samaṇaparisā hoti, atha rājā cakkavattī tuṇhī bhavati.
|
|
Ime kho, bhikkhave, cattāro acchariyā abbhutā dhammā raññe cakkavattimhi.
|
|
"Evamevaṃ kho, bhikkhave, cattāro [cattārome (ka.)] acchariyā abbhutā dhammā ānande.
|
|
Katame cattāro?
|
|
Sace, bhikkhave, bhikkhuparisā ānandaṃ dassanāya upasaṅkamati, dassanenapi sā attamanā hoti.
|
|
Tatra ce ānando dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti.
|
|
Atittāva, bhikkhave, bhikkhuparisā hoti, atha ānando tuṇhī bhavati.
|
|
"Sace, bhikkhave, bhikkhuniparisā - pe - sace, bhikkhave, upāsakaparisā - pe - sace, bhikkhave, upāsikāparisā ānandaṃ dassanāya upasaṅkamati, dassanenapi sā attamanā hoti.
|
|
Tatra ce ānando dhammaṃ bhāsati, bhāsitenapi sā attamanā hoti.
|
|
Atittāva, bhikkhave, upāsikāparisā hoti, atha ānando tuṇhī bhavati.
|
|
Ime kho, bhikkhave, cattāro acchariyā abbhutā dhammā ānande"ti.
|
|
Dasamaṃ.
|
|
Bhayavaggo tatiyo.
|
|
Tassuddānaṃ –
|
|
Attānuvādaūmi ca, dve ca nānā dve ca honti;
|
|
Mettā dve ca acchariyā, aparā ca tathā duveti.
|
|