пали | Комментарии |
97."Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ.
|
|
Katame cattāro?
|
|
Attahitāya paṭipanno no parahitāya, parahitāya paṭipanno no attahitāya, nevattahitāya paṭipanno no parahitāya, attahitāya ceva paṭipanno parahitāya ca.
|
|
"Kathañca, bhikkhave, puggalo attahitāya paṭipanno hoti, no parahitāya?
|
|
Idha, bhikkhave, ekacco puggalo khippanisantī ca hoti kusalesu dhammesu, sutānañca dhammānaṃ dhārakajātiko [dhāraṇajātiko (ka.)] hoti, dhātānañca [dhatānañca (sī. syā. kaṃ. pī.)] dhammānaṃ atthūpaparikkhī hoti atthamaññāya dhammamaññāya, dhammānudhammappaṭipanno hoti; no ca kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, no ca sandassako hoti samādapako [samādāpako (?)] samuttejako sampahaṃsako sabrahmacārīnaṃ.
|
|
Evaṃ kho, bhikkhave, puggalo attahitāya paṭipanno hoti, no parahitāya.
|
|
"Kathañca, bhikkhave, puggalo parahitāya paṭipanno hoti, no attahitāya?
|
|
Idha, bhikkhave, ekacco puggalo na heva kho khippanisantī hoti kusalesu dhammesu, no ca sutānaṃ dhammānaṃ dhārakajātiko hoti, no ca dhātānaṃ dhammānaṃ atthūpaparikkhī hoti, no ca atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti; kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ.
|
|
Evaṃ kho, bhikkhave, puggalo parahitāya paṭipanno hoti, no attahitāya.
|
|
"Kathañca, bhikkhave, puggalo nevattahitāya paṭipanno hoti, no parahitāya?
|
|
Idha, bhikkhave, ekacco puggalo na heva kho khippanisantī hoti kusalesu dhammesu, no ca sutānaṃ dhammānaṃ dhārakajātiko hoti, no ca dhātānaṃ dhammānaṃ atthūpaparikkhī hoti, no ca atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti; no ca kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, no ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ.
|
|
Evaṃ kho, bhikkhave, puggalo nevattahitāya paṭipanno hoti, no parahitāya.
|
|
"Kathañca, bhikkhave, puggalo attahitāya ceva paṭipanno hoti parahitāya ca?
|
|
Idha, bhikkhave, ekacco puggalo khippanisantī ca hoti kusalesu dhammesu, sutānañca dhammānaṃ dhārakajātiko hoti, dhātānañca dhammānaṃ atthūpaparikkhī hoti atthamaññāya dhammamaññāya, dhammānudhammappaṭipanno hoti; kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā, sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ.
|
|
Evaṃ kho, bhikkhave, puggalo attahitāya ceva paṭipanno hoti parahitāya ca.
|
|
Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi"nti.
|
|
Sattamaṃ.
|
|