пали | Комментарии |
87."Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ.
|
|
Katame cattāro?
|
|
Samaṇamacalo, samaṇapuṇḍarīko, samaṇapadumo, samaṇesu samaṇasukhumālo.
|
|
"Kathañca, bhikkhave, puggalo samaṇamacalo hoti?
|
|
Idha, bhikkhave, bhikkhu sekho hoti pāṭipado [paṭipado (syā. kaṃ. pī.) ma. ni. 2 sekhasuttavaṇṇanā oloketabbā] ; anuttaraṃ yogakkhemaṃ patthayamāno viharati.
|
|
Seyyathāpi, bhikkhave, rañño khattiyassa muddhāvasittassa jeṭṭho putto ābhiseko anabhisitto macalappatto; evamevaṃ kho, bhikkhave, bhikkhu sekho hoti pāṭipado, anuttaraṃ yogakkhemaṃ patthayamāno viharati.
|
|
Evaṃ kho, bhikkhave, puggalo samaṇamacalo hoti.
|
|
"Kathañca, bhikkhave, puggalo samaṇapuṇḍarīko hoti?
|
|
Idha, bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, no ca kho aṭṭha vimokkhe kāyena phusitvā viharati [phassitvā (sī. pī.)].
|
|
Evaṃ kho, bhikkhave, puggalo samaṇapuṇḍarīko hoti.
|
|
"Kathañca, bhikkhave, puggalo samaṇapadumo hoti?
|
|
Idha, bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, aṭṭha ca vimokkhe kāyena phusitvā viharati.
|
|
Evaṃ kho, bhikkhave, puggalo samaṇapadumo hoti.
|
|
"Kathañca, bhikkhave, puggalo samaṇesu samaṇasukhumālo hoti?
|
|
Idha, bhikkhave, bhikkhu yācitova bahulaṃ cīvaraṃ paribhuñjati, appaṃ ayācito; yācitova bahulaṃ piṇḍapātaṃ paribhuñjati, appaṃ ayācito; yācitova bahulaṃ senāsanaṃ paribhuñjati, appaṃ ayācito; yācitova bahulaṃ gilānappaccayabhesajjaparikkhāraṃ paribhuñjati, appaṃ ayācito.
|
|
Yehi kho pana sabrahmacārīhi saddhiṃ viharati, tyassa [tyāssa (sī.) a. ni. 5.104] manāpeneva bahulaṃ kāyakammena samudācaranti, appaṃ amanāpena; manāpeneva bahulaṃ vacīkammena samudācaranti, appaṃ amanāpena; manāpeneva bahulaṃ manokammena samudācaranti, appaṃ amanāpena; manāpaṃyeva bahulaṃ upahāraṃ upaharanti, appaṃ amanāpaṃ.
|
|
Yāni kho pana tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utupariṇāmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni vā, tāni panassa na bahudeva uppajjanti.
|
|
Appābādho hoti.
|
|
Catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
|
|
Evaṃ kho, bhikkhave, puggalo samaṇesu samaṇasukhumālo hoti.
|
|
"Yañhi taṃ, bhikkhave, sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti, mameva taṃ, bhikkhave, sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti.
|
|
Ahañhi, bhikkhave, yācitova bahulaṃ cīvaraṃ paribhuñjāmi, appaṃ ayācito; yācitova bahulaṃ piṇḍapātaṃ paribhuñjāmi, appaṃ ayācito; yācitova bahulaṃ senāsanaṃ paribhuñjāmi, appaṃ ayācito; yācitova bahulaṃ gilānappaccayabhesajjaparikkhāraṃ paribhuñjāmi, appaṃ ayācito.
|
|
Yehi kho pana bhikkhūhi saddhiṃ viharāmi te me manāpeneva bahulaṃ kāyakammena samudācaranti, appaṃ amanāpena; manāpeneva bahulaṃ vacīkammena samudācaranti, appaṃ amanāpena; manāpeneva bahulaṃ manokammena samudācaranti, appaṃ amanāpena; manāpaṃyeva bahulaṃ upahāraṃ upaharanti, appaṃ amanāpaṃ.
|
|
Yāni kho pana tāni vedayitāni pittasamuṭṭhānāni vā semhasamuṭṭhānāni vā vātasamuṭṭhānāni vā sannipātikāni vā utupariṇāmajāni vā visamaparihārajāni vā opakkamikāni vā kammavipākajāni vā, tāni me na bahudeva uppajjanti.
|
|
Appābādhohamasmi.
|
|
Catunnaṃ kho panasmi jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmi.
|
|
"Yañhi taṃ, bhikkhave, sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti, mameva taṃ, bhikkhave, sammā vadamāno vadeyya samaṇesu samaṇasukhumāloti.
|
|
Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi"nti.
|
|
Sattamaṃ.
|
|