пали | Комментарии |
85."Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ.
|
|
Katame cattāro?
|
|
Tamo tamaparāyaṇo [… parāyano (syā. kaṃ. pī.) pu. pa. 168; saṃ. ni. 1.132], tamo jotiparāyaṇo, joti tamaparāyaṇo, joti jotiparāyaṇo.
|
|
"Kathañca, bhikkhave, puggalo tamo hoti tamaparāyaṇo?
|
|
Idha, bhikkhave, ekacco puggalo nīce kule paccājāto hoti – caṇḍālakule vā venakule vā nesādakule vā rathakārakule vā pukkusakule vā dalidde appannapānabhojane kasiravuttike, yattha kasirena ghāsacchādo labbhati.
|
|
So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā, na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa.
|
|
So kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati.
|
|
So kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.
|
|
Evaṃ kho, bhikkhave, puggalo tamo hoti tamaparāyaṇo.
|
|
"Kathañca, bhikkhave, puggalo tamo hoti jotiparāyaṇo?
|
|
Idha, bhikkhave, ekacco puggalo nīce kule paccājāto hoti – caṇḍālakule vā venakule vā nesādakule vā rathakārakule vā pukkusakule vā dalidde appannapānabhojane kasiravuttike, yattha kasirena ghāsacchādo labbhati; so ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa.
|
|
So kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati.
|
|
So kāyena sucaritaṃ caritvā, vācāya sucaritaṃ caritvā, manasā sucaritaṃ caritvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati.
|
|
Evaṃ kho, bhikkhave, puggalo tamo hoti jotiparāyaṇo.
|
|
"Kathañca, bhikkhave, puggalo joti hoti tamaparāyaṇo?
|
|
Idha, bhikkhave, ekacco puggalo ucce kule paccājāto hoti – khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe; so ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa.
|
|
So kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati.
|
|
So kāyena duccaritaṃ caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.
|
|
Evaṃ kho, bhikkhave, puggalo joti hoti tamaparāyaṇo.
|
|
"Kathañca, bhikkhave, puggalo joti hoti jotiparāyaṇo?
|
|
Idha, bhikkhave, ekacco puggalo ucce kule paccājāto hoti – khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe; so ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa.
|
|
So kāyena sucaritaṃ carati, vācāya sucaritaṃ carati, manasā sucaritaṃ carati.
|
|
So kāyena sucaritaṃ caritvā, vācāya sucaritaṃ caritvā, manasā sucaritaṃ caritvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati.
|
|
Evaṃ kho, bhikkhave, puggalo joti hoti jotiparāyaṇo.
|
|
Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi"nti.
|
|
Pañcamaṃ.
|
|