пали | Комментарии |
76.Ekaṃ samayaṃ bhagavā kusinārāyaṃ viharati upavattane mallānaṃ sālavane antarena yamakasālānaṃ parinibbānasamaye.
|
|
Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti.
|
|
"Bhadante"ti te bhikkhū bhagavato paccassosuṃ.
|
|
Bhagavā etadavoca –
|
|
"Siyā kho pana, bhikkhave [dī. ni. 2.217], ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā, pucchatha, bhikkhave, mā pacchā vippaṭisārino ahuvattha – 'sammukhībhūto no satthā ahosi, nāsakkhimha bhagavantaṃ sammukhā paṭipucchitu"'nti.
|
|
Evaṃ vutte te bhikkhū tuṇhī ahesuṃ.
|
|
Dutiyampi kho bhagavā bhikkhū āmantesi – "siyā kho pana, bhikkhave, ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā, pucchatha, bhikkhave, mā pacchā vippaṭisārino ahuvattha – 'sammukhībhūto no satthā ahosi, nāsakkhimha bhagavantaṃ sammukhā paṭipucchitu"'nti.
|
|
Dutiyampi kho te bhikkhū tuṇhī ahesuṃ.
|
|
Tatiyampi kho bhagavā bhikkhū āmantesi – "siyā kho pana, bhikkhave, ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā, pucchatha, bhikkhave, mā pacchā vippaṭisārino ahuvattha – 'sammukhībhūto no satthā ahosi, nāsakkhimha bhagavantaṃ sammukhā paṭipucchitu"'nti.
|
|
Tatiyampi kho te bhikkhū tuṇhī ahesuṃ.
|
|
Atha kho bhagavā bhikkhū āmantesi – "siyā kho pana, bhikkhave, satthugāravenapi na puccheyyātha, sahāyakopi, bhikkhave, sahāyakassa ārocetū"ti.
|
|
Evaṃ vutte te bhikkhū tuṇhī ahesuṃ.
|
|
Atha kho āyasmā ānando bhagavantaṃ etadavoca – "acchariyaṃ, bhante, abbhutaṃ, bhante!
|
|
Evaṃ pasanno ahaṃ, bhante!
|
|
Natthi imasmiṃ bhikkhusaṅghe ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā"ti.
|
|
"Pasādā kho tvaṃ, ānanda, vadesi.
|
|
Ñāṇameva hettha, ānanda, tathāgatassa – 'natthi imasmiṃ bhikkhusaṅghe ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā'.
|
|
Imesañhi, ānanda, pañcannaṃ bhikkhusatānaṃ yo pacchimako bhikkhu so sotāpanno avinipātadhammo niyato sambodhiparāyaṇo"ti.
|
|
Chaṭṭhaṃ.
|
|