Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 4. Книга четвёрок >> АН 4.76
<< Назад 4. Книга четвёрок Далее >>
Отображение колонок



АН 4.76 Палийский оригинал

пали Комментарии
76.Ekaṃ samayaṃ bhagavā kusinārāyaṃ viharati upavattane mallānaṃ sālavane antarena yamakasālānaṃ parinibbānasamaye.
Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti.
"Bhadante"ti te bhikkhū bhagavato paccassosuṃ.
Bhagavā etadavoca –
"Siyā kho pana, bhikkhave [dī. ni. 2.217], ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā, pucchatha, bhikkhave, mā pacchā vippaṭisārino ahuvattha – 'sammukhībhūto no satthā ahosi, nāsakkhimha bhagavantaṃ sammukhā paṭipucchitu"'nti.
Evaṃ vutte te bhikkhū tuṇhī ahesuṃ.
Dutiyampi kho bhagavā bhikkhū āmantesi – "siyā kho pana, bhikkhave, ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā, pucchatha, bhikkhave, mā pacchā vippaṭisārino ahuvattha – 'sammukhībhūto no satthā ahosi, nāsakkhimha bhagavantaṃ sammukhā paṭipucchitu"'nti.
Dutiyampi kho te bhikkhū tuṇhī ahesuṃ.
Tatiyampi kho bhagavā bhikkhū āmantesi – "siyā kho pana, bhikkhave, ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā, pucchatha, bhikkhave, mā pacchā vippaṭisārino ahuvattha – 'sammukhībhūto no satthā ahosi, nāsakkhimha bhagavantaṃ sammukhā paṭipucchitu"'nti.
Tatiyampi kho te bhikkhū tuṇhī ahesuṃ.
Atha kho bhagavā bhikkhū āmantesi – "siyā kho pana, bhikkhave, satthugāravenapi na puccheyyātha, sahāyakopi, bhikkhave, sahāyakassa ārocetū"ti.
Evaṃ vutte te bhikkhū tuṇhī ahesuṃ.
Atha kho āyasmā ānando bhagavantaṃ etadavoca – "acchariyaṃ, bhante, abbhutaṃ, bhante!
Evaṃ pasanno ahaṃ, bhante!
Natthi imasmiṃ bhikkhusaṅghe ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā"ti.
"Pasādā kho tvaṃ, ānanda, vadesi.
Ñāṇameva hettha, ānanda, tathāgatassa – 'natthi imasmiṃ bhikkhusaṅghe ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā'.
Imesañhi, ānanda, pañcannaṃ bhikkhusatānaṃ yo pacchimako bhikkhu so sotāpanno avinipātadhammo niyato sambodhiparāyaṇo"ti.
Chaṭṭhaṃ.
<< Назад 4. Книга четвёрок Далее >>