Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 4. Книга четвёрок >> АН 4.65
<< Назад 4. Книга четвёрок Далее >>
Отображение колонок



АН 4.65 Палийский оригинал

пали Комментарии
65."Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ.
Katame cattāro?
Rūpappamāṇo rūpappasanno, ghosappamāṇo ghosappasanno, lūkhappamāṇo lūkhappasanno, dhammappamāṇo dhammappasanno – ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi"nti.
"Ye ca rūpe pamāṇiṃsu [ye ca rūpena pāmiṃsu (sī. syā. kaṃ. pī.)], ye ca ghosena anvagū;
Chandarāgavasūpetā, nābhijānanti te janā [na te jānanti taṃ janā (sī. syā. kaṃ. pī.)].
"Ajjhattañca na jānāti, bahiddhā ca na passati;
Samantāvaraṇo bālo, sa ve ghosena vuyhati.
"Ajjhattañca na jānāti, bahiddhā ca vipassati;
Bahiddhā phaladassāvī, sopi ghosena vuyhati.
"Ajjhattañca pajānāti, bahiddhā ca vipassati;
Vinīvaraṇadassāvī, na so ghosena vuyhatī"ti. pañcamaṃ;
<< Назад 4. Книга четвёрок Далее >>