Что нового
Оглавление
Поиск
Закладки
Словарь
Вход
EN
/
RU
Адрес:
Три корзины (основные тексты)
>>
Корзина наставлений (Сутта Питака)
>>
Собрание наставлений по количеству факторов (Ангуттара Никая)
>>
4. Книга четвёрок
>>
АН 4.65
<< Назад
4. Книга четвёрок
Далее >>
Отображение колонок
пали
Бхиккху Бодхи - english
Комментарии
Обновить
АН 4.65
Палийский оригинал
пали
Комментарии
65."Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ.
Katame cattāro?
Rūpappamāṇo rūpappasanno, ghosappamāṇo ghosappasanno, lūkhappamāṇo lūkhappasanno, dhammappamāṇo dhammappasanno – ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi"nti.
"Ye ca rūpe pamāṇiṃsu [ye ca rūpena pāmiṃsu (sī. syā. kaṃ. pī.)], ye ca ghosena anvagū;
Chandarāgavasūpetā, nābhijānanti te janā [na te jānanti taṃ janā (sī. syā. kaṃ. pī.)].
"Ajjhattañca na jānāti, bahiddhā ca na passati;
Samantāvaraṇo bālo, sa ve ghosena vuyhati.
"Ajjhattañca na jānāti, bahiddhā ca vipassati;
Bahiddhā phaladassāvī, sopi ghosena vuyhati.
"Ajjhattañca pajānāti, bahiddhā ca vipassati;
Vinīvaraṇadassāvī, na so ghosena vuyhatī"ti. pañcamaṃ;
<< Назад
4. Книга четвёрок
Далее >>