пали | Комментарии |
30.Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate.
|
|
Tena kho pana samayena sambahulā abhiññātā abhiññātā paribbājakā sippinikātīre [sappiniyā tīre (sī. pī.), sippiniyā tīre (syā. kaṃ.), sippiniyā nadiyā tīre (ka.)] paribbājakārāme paṭivasanti, seyyathidaṃ annabhāro varadharo sakuludāyī ca paribbājako aññe ca abhiññātā abhiññātā paribbājakā.
|
|
Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena sippinikātīraṃ paribbājakārāmo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
|
|
Nisajja kho bhagavā te paribbājake etadavoca –
|
|
"Cattārimāni, paribbājakā, dhammapadāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṃkiṇṇāni asaṃkiṇṇapubbāni, na saṃkīyanti na saṃkīyissanti, appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhi.
|
|
Katamāni cattāri?
|
|
Anabhijjhā, paribbājakā, dhammapadaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṃkiṇṇaṃ asaṃkiṇṇapubbaṃ, na saṃkīyati na saṃkīyissati, appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi.
|
|
Abyāpādo, paribbājakā, dhammapadaṃ - pe - sammāsati, paribbājakā, dhammapadaṃ - pe - sammāsamādhi, paribbājakā, dhammapadaṃ aggaññaṃ rattaññaṃ vaṃsaññaṃ porāṇaṃ asaṃkiṇṇaṃ asaṃkiṇṇapubbaṃ, na saṃkīyati na saṃkīyissati, appaṭikuṭṭhaṃ samaṇehi brāhmaṇehi viññūhi.
|
|
Imāni kho, paribbājakā, cattāri dhammapadāni aggaññāni rattaññāni vaṃsaññāni porāṇāni asaṃkiṇṇāni asaṃkiṇṇapubbāni, na saṃkīyanti na saṃkīyissanti, appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhi.
|
|
"Yo kho, paribbājakā, evaṃ vadeyya – 'ahametaṃ anabhijjhaṃ dhammapadaṃ paccakkhāya abhijjhāluṃ kāmesu tibbasārāgaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessāmī'ti, tamahaṃ tattha evaṃ vadeyyaṃ – 'etu vadatu byāharatu passāmissānubhāva'nti.
|
|
So vata, paribbājakā, anabhijjhaṃ dhammapadaṃ paccakkhāya abhijjhāluṃ kāmesu tibbasārāgaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessatīti netaṃ ṭhānaṃ vijjati.
|
|
"Yo kho, paribbājakā, evaṃ vadeyya – 'ahametaṃ abyāpādaṃ dhammapadaṃ paccakkhāya byāpannacittaṃ paduṭṭhamanasaṅkappaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessāmī'ti, tamahaṃ tattha evaṃ vadeyyaṃ – 'etu vadatu byāharatu passāmissānubhāva'nti.
|
|
So vata, paribbājakā, abyāpādaṃ dhammapadaṃ paccakkhāya byāpannacittaṃ paduṭṭhamanasaṅkappaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessatīti netaṃ ṭhānaṃ vijjati.
|
|
"Yo kho, paribbājakā, evaṃ vadeyya – 'ahametaṃ sammāsatiṃ dhammapadaṃ paccakkhāya muṭṭhassatiṃ asampajānaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessāmī'ti, tamahaṃ tattha evaṃ vadeyyaṃ – 'etu vadatu byāharatu passāmissānubhāva'nti.
|
|
So vata, paribbājakā, sammāsatiṃ dhammapadaṃ paccakkhāya muṭṭhassatiṃ asampajānaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessatīti netaṃ ṭhānaṃ vijjati.
|
|
"Yo kho, paribbājakā, evaṃ vadeyya – 'ahametaṃ sammāsamādhiṃ dhammapadaṃ paccakkhāya asamāhitaṃ vibbhantacittaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessāmī'ti, tamahaṃ tattha evaṃ vadeyyaṃ – 'etu vadatu byāharatu passāmissānubhāva'nti.
|
|
So vata, paribbājakā, sammāsamādhiṃ dhammapadaṃ paccakkhāya asamāhitaṃ vibbhantacittaṃ samaṇaṃ vā brāhmaṇaṃ vā paññāpessatīti netaṃ ṭhānaṃ vijjati.
|
|
"Yo kho, paribbājakā, imāni cattāri dhammapadāni garahitabbaṃ paṭikkositabbaṃ maññeyya, tassa diṭṭheva dhamme cattāro sahadhammikā vādānupātā gārayhā ṭhānā [vādānuvādā gārayhaṃ ṭhānaṃ (ma. ni. 3.8)] āgacchanti.
|
|
Katame cattāro?
|
|
Anabhijjhaṃ ce bhavaṃ dhammapadaṃ garahati paṭikkosati, ye ca hi [ye ca (ma. ni. 3.142-143)] abhijjhālū kāmesu tibbasārāgā samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṃsā.
|
|
Abyāpādaṃ ce bhavaṃ dhammapadaṃ garahati paṭikkosati, ye ca hi byāpannacittā paduṭṭhamanasaṅkappā samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṃsā.
|
|
Sammāsatiṃ ce bhavaṃ dhammapadaṃ garahati paṭikkosati, ye ca hi muṭṭhassatī asampajānā samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṃsā.
|
|
Sammāsamādhiṃ ce bhavaṃ dhammapadaṃ garahati paṭikkosati, ye ca hi asamāhitā vibbhantacittā samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṃsā.
|
|
"Yo kho, paribbājakā, imāni cattāri dhammapadāni garahitabbaṃ paṭikkositabbaṃ maññeyya, tassa diṭṭheva dhamme ime cattāro sahadhammikā vādānupātā gārayhā ṭhānā āgacchanti.
|
|
Yepi te paribbājakā ahesuṃ ukkalā vassabhaññā [vassabhiññā (ka.) saṃ. ni. 3.62 passitabbaṃ] ahetukavādā akiriyavādā natthikavādā, tepi imāni cattāri dhammapadāni na garahitabbaṃ na paṭikkositabbaṃ amaññiṃsu.
|
|
Taṃ kissa hetu?
|
|
Nindābyārosanaupārambhabhayā"ti [upavādabhayāti (ka.) ma. ni. 3.150; saṃ. ni. 3.62 passitabbaṃ].
|
|
"Abyāpanno sadā sato, ajjhattaṃ susamāhito;
|
|
Abhijjhāvinaye sikkhaṃ, appamattoti vuccatī"ti. dasamaṃ;
|
|
Uruvelavaggo tatiyo.
|
|
Tassuddānaṃ –
|
|
Dve uruvelā loko kāḷako [koḷiko (ka.)], brahmacariyena pañcamaṃ;
|
|
Kuhaṃ santuṭṭhi vaṃso ca, dhammapadaṃ paribbājakena cāti.
|
|