Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 4. Книга четвёрок >> АН 4.16
<< Назад 4. Книга четвёрок Далее >>
Отображение колонок



АН 4.16 Палийский оригинал

пали Комментарии
16."Cattārimāni, bhikkhave, sokhummāni.
Katamāni cattāri?
Idha, bhikkhave, bhikkhu rūpasokhummena samannāgato hoti paramena; tena ca rūpasokhummena aññaṃ rūpasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati; tena ca rūpasokhummena aññaṃ rūpasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti.
Vedanāsokhummena samannāgato hoti paramena; tena ca vedanāsokhummena aññaṃ vedanāsokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati; tena ca vedanāsokhummena aññaṃ vedanāsokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti.
Saññāsokhummena samannāgato hoti paramena; tena ca saññāsokhummena aññaṃ saññāsokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati; tena ca saññāsokhummena aññaṃ saññāsokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti.
Saṅkhārasokhummena samannāgato hoti paramena; tena ca saṅkhārasokhummena aññaṃ saṅkhārasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati; tena ca saṅkhārasokhummena aññaṃ saṅkhārasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti.
Imāni kho, bhikkhave, cattāri sokhummānī"ti.
"Rūpasokhummataṃ ñatvā, vedanānañca sambhavaṃ;
Saññā yato samudeti, atthaṃ gacchati yattha ca;
Saṅkhāre parato ñatvā, dukkhato no ca attato.
"Sa ve sammaddaso bhikkhu, santo santipade rato;
Dhāreti antimaṃ dehaṃ, jetvā māraṃ savāhini"nti. chaṭṭhaṃ;
<< Назад 4. Книга четвёрок Далее >>