16."Cattārimāni, bhikkhave, sokhummāni.
|
|
Idha, bhikkhave, bhikkhu rūpasokhummena samannāgato hoti paramena; tena ca rūpasokhummena aññaṃ rūpasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati; tena ca rūpasokhummena aññaṃ rūpasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti.
|
|
Vedanāsokhummena samannāgato hoti paramena; tena ca vedanāsokhummena aññaṃ vedanāsokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati; tena ca vedanāsokhummena aññaṃ vedanāsokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti.
|
|
Saññāsokhummena samannāgato hoti paramena; tena ca saññāsokhummena aññaṃ saññāsokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati; tena ca saññāsokhummena aññaṃ saññāsokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti.
|
|
Saṅkhārasokhummena samannāgato hoti paramena; tena ca saṅkhārasokhummena aññaṃ saṅkhārasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassati; tena ca saṅkhārasokhummena aññaṃ saṅkhārasokhummaṃ uttaritaraṃ vā paṇītataraṃ vā na pattheti.
|
|
Imāni kho, bhikkhave, cattāri sokhummānī"ti.
|
|