Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 4. Книга четвёрок >> АН 4.13
<< Назад 4. Книга четвёрок Далее >>
Отображение колонок



АН 4.13 Палийский оригинал

пали Комментарии
13."Cattārimāni, bhikkhave, sammappadhānāni.
Katamāni cattāri?
Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati;
uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati;
anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati;
uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.
Imāni kho, bhikkhave, cattāri sammappadhānānī"ti.
"Sammappadhānā māradheyyābhibhūtā,
Te asitā jātimaraṇabhayassa pāragū;
Te tusitā jetvā māraṃ savāhiniṃ [savāhanaṃ (syā. kaṃ. pī. ka.)] te anejā,
Sabbaṃ namucibalaṃ upātivattā te sukhitā"ti. tatiyaṃ;
<< Назад 4. Книга четвёрок Далее >>