Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений по количеству факторов (Ангуттара Никая) >> 4. Книга четвёрок >> АН 4.5 Наставление о идущем по течению
4. Книга четвёрок Далее >>
Отображение колонок



АН 4.5 Наставление о идущем по течению Палийский оригинал

пали Комментарии
5."Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ.
Katame cattāro?
Anusotagāmī puggalo, paṭisotagāmī puggalo, ṭhitatto puggalo, tiṇṇo pāraṅgato [pāragato (sī. syā. kaṃ.)] thale tiṭṭhati brāhmaṇo.
Katamo ca, bhikkhave, anusotagāmī puggalo?
Idha, bhikkhave, ekacco puggalo kāme ca paṭisevati, pāpañca kammaṃ karoti. Да, pāpañca = pāpaṃ + ca "и дурные"
Все комментарии (2)
Ayaṃ vuccati, bhikkhave, anusotagāmī puggalo.
"Katamo ca, bhikkhave, paṭisotagāmī puggalo?
Idha, bhikkhave, ekacco puggalo kāme ca nappaṭisevati, pāpañca kammaṃ na karoti, sahāpi dukkhena sahāpi domanassena assumukhopi rudamāno paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati.
Ayaṃ vuccati, bhikkhave, paṭisotagāmī puggalo.
"Katamo ca, bhikkhave, ṭhitatto puggalo?
Idha, bhikkhave, ekacco puggalo pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti, tattha parinibbāyī, anāvattidhammo tasmā lokā.
Ayaṃ vuccati, bhikkhave, ṭhitatto puggalo.
"Katamo ca, bhikkhave, puggalo tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo?
Idha, bhikkhave, ekacco puggalo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
Ayaṃ vuccati, bhikkhave, puggalo tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo.
Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi"nti.
"Ye keci kāmesu asaññatā janā,
Avītarāgā idha kāmabhogino;
Punappunaṃ jātijarūpagāmi te [jātijarūpagāhino (sī.), jātijarūpagā hi te (syā. kaṃ.)],
Taṇhādhipannā anusotagāmino.
"Tasmā hi dhīro idhupaṭṭhitassatī,
Kāme ca pāpe ca asevamāno;
Sahāpi dukkhena jaheyya kāme,
Paṭisotagāmīti tamāhu puggalaṃ.
"Yo ve kilesāni pahāya pañca,
Paripuṇṇasekho aparihānadhammo;
Cetovasippatto samāhitindriyo,
Sa ve ṭhitattoti naro pavuccati.
"Paroparā yassa samecca dhammā,
Vidhūpitā atthagatā na santi;
Sa ve muni [sa vedagū (sī. syā. kaṃ. pī.)] vusitabrahmacariyo,
Lokantagū pāragatoti vuccatī"ti. pañcamaṃ;
4. Книга четвёрок Далее >>