| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
АН 4.5 Наставление о идущем по течению Палийский оригинал
| пали | Комментарии |
| 5."Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. | |
| Katame cattāro? | |
| Anusotagāmī puggalo, paṭisotagāmī puggalo, ṭhitatto puggalo, tiṇṇo pāraṅgato [pāragato (sī. syā. kaṃ.)] thale tiṭṭhati brāhmaṇo. | |
| Katamo ca, bhikkhave, anusotagāmī puggalo? | |
| Idha, bhikkhave, ekacco puggalo kāme ca paṭisevati, pāpañca kammaṃ karoti. |
Да, pāpañca = pāpaṃ + ca "и дурные" Все комментарии (2) |
| Ayaṃ vuccati, bhikkhave, anusotagāmī puggalo. | |
| "Katamo ca, bhikkhave, paṭisotagāmī puggalo? | |
| Idha, bhikkhave, ekacco puggalo kāme ca nappaṭisevati, pāpañca kammaṃ na karoti, sahāpi dukkhena sahāpi domanassena assumukhopi rudamāno paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati. | |
| Ayaṃ vuccati, bhikkhave, paṭisotagāmī puggalo. | |
| "Katamo ca, bhikkhave, ṭhitatto puggalo? | |
| Idha, bhikkhave, ekacco puggalo pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti, tattha parinibbāyī, anāvattidhammo tasmā lokā. | |
| Ayaṃ vuccati, bhikkhave, ṭhitatto puggalo. | |
| "Katamo ca, bhikkhave, puggalo tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo? | |
| Idha, bhikkhave, ekacco puggalo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. | |
| Ayaṃ vuccati, bhikkhave, puggalo tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo. | |
| Ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi"nti. | |
| "Ye keci kāmesu asaññatā janā, | |
| Avītarāgā idha kāmabhogino; | |
| Punappunaṃ jātijarūpagāmi te [jātijarūpagāhino (sī.), jātijarūpagā hi te (syā. kaṃ.)], | |
| Taṇhādhipannā anusotagāmino. | |
| "Tasmā hi dhīro idhupaṭṭhitassatī, | |
| Kāme ca pāpe ca asevamāno; | |
| Sahāpi dukkhena jaheyya kāme, | |
| Paṭisotagāmīti tamāhu puggalaṃ. | |
| "Yo ve kilesāni pahāya pañca, | |
| Paripuṇṇasekho aparihānadhammo; | |
| Cetovasippatto samāhitindriyo, | |
| Sa ve ṭhitattoti naro pavuccati. | |
| "Paroparā yassa samecca dhammā, | |
| Vidhūpitā atthagatā na santi; | |
| Sa ve muni [sa vedagū (sī. syā. kaṃ. pī.)] vusitabrahmacariyo, | |
| Lokantagū pāragatoti vuccatī"ti. pañcamaṃ; |