пали | khantibalo - русский
|
Комментарии |
22."'Dveme, bhikkhave, bālā.
|
|
|
Katame dve?
|
|
|
Yo ca accayaṃ accayato na passati, yo ca accayaṃ desentassa yathādhammaṃ nappaṭiggaṇhāti.
|
|
|
Ime kho, bhikkhave, dve bālā'ti.
|
|
|
'Dveme, bhikkhave, paṇḍitā.
|
|
|
Katame dve?
|
|
|
Yo ca accayaṃ accayato passati, yo ca accayaṃ desentassa yathādhammaṃ paṭiggaṇhāti.
|
|
|
Ime kho, bhikkhave, dve paṇḍitā"'ti.
|
|
|
23."Dveme, bhikkhave, tathāgataṃ abbhācikkhanti.
|
|
|
Katame dve?
|
|
|
Duṭṭho vā dosantaro, saddho vā duggahitena [duggahītena (sī.)].
|
|
|
Ime kho, bhikkhave, dve tathāgataṃ abbhācikkhantī"ti.
|
|
|
24."'Dveme, bhikkhave, tathāgataṃ abbhācikkhanti.
|
|
|
Katame dve?
|
|
|
Yo ca abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti, yo ca bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti.
|
|
|
Ime kho, bhikkhave, dve tathāgataṃ abbhācikkhantī'ti.
|
|
|
'Dveme, bhikkhave, tathāgataṃ nābbhācikkhanti.
|
|
|
Katame dve?
|
|
|
Yo ca abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti, yo ca bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti.
|
|
|
Ime kho, bhikkhave, dve tathāgataṃ nābbhācikkhantī"'ti.
|
|
|
25."Dveme, bhikkhave, tathāgataṃ abbhācikkhanti.
|
|
|
Katame dve?
|
|
|
Yo ca neyyatthaṃ suttantaṃ nītattho suttantoti dīpeti, yo ca nītatthaṃ suttantaṃ neyyattho suttantoti dīpeti.
|
|
|
Ime kho, bhikkhave, dve tathāgataṃ abbhācikkhantī"ti.
|
|
|
26."Dveme, bhikkhave, tathāgataṃ nābbhācikkhanti.
|
|
|
Katame dve?
|
|
|
Yo ca neyyatthaṃ suttantaṃ neyyattho suttantoti dīpeti, yo ca nītatthaṃ suttantaṃ nītattho suttantoti dīpeti.
|
|
|
Ime kho, bhikkhave, dve tathāgataṃ nābbhācikkhantī"ti.
|
|
|
27."Paṭicchannakammantassa, bhikkhave, dvinnaṃ gatīnaṃ aññatarā gati pāṭikaṅkhā – nirayo vā tiracchānayoni vāti.
|
|
|
Appaṭicchannakammantassa, bhikkhave, dvinnaṃ gatīnaṃ aññatarā gati pāṭikaṅkhā – devā vā manussā vā"ti.
|
|
|
28."Micchādiṭṭhikassa, bhikkhave, dvinnaṃ gatīnaṃ aññatarā gati pāṭikaṅkhā – nirayo vā tiracchānayoni vā"ti.
|
|
|
29."Sammādiṭṭhikassa, bhikkhave, dvinnaṃ gatīnaṃ aññatarā gati pāṭikaṅkhā – devā vā manussā vā"ti.
|
|
|
30."Dussīlassa, bhikkhave, dve paṭiggāhā – nirayo vā tiracchānayoni vā.
|
|
|
Sīlavato, bhikkhave, dve paṭiggāhā – devā vā manussā vā"ti [devo vā manusso vāti (ka.)].
|
|
|
31."Dvāhaṃ, bhikkhave, atthavase sampassamāno araññavanapatthāni [araññe pavanapatthāni (sī. pī.)] pantāni senāsanāni paṭisevāmi.
|
|
|
Katame dve?
|
|
|
Attano ca diṭṭhadhammasukhavihāraṃ sampassamāno, pacchimañca janataṃ anukampamāno.
|
|
|
Ime kho ahaṃ, bhikkhave, dve atthavase sampassamāno araññavanapatthāni pantāni senāsanāni paṭisevāmī"ti.
|
|
|
32."Dve me, bhikkhave, dhammā vijjābhāgiyā.
|
Монахи, эти две вещи, относятся к истинному знанию.
|
|
Katame dve?
|
Какие две?
|
|
Samatho ca vipassanā ca.
|
Спокойствие и прозрение.
|
|
Samatho, bhikkhave, bhāvito kamattha [kimattha (syā. kaṃ.), katamattha (ka.)] manubhoti?
|
Когда спокойствие развито, какое благо [практикующий] получает?
|
|
Cittaṃ bhāvīyati.
|
Ум развивается.
|
|
Cittaṃ bhāvitaṃ kamatthamanubhoti?
|
Когда ум развит, какое благо [практикующий] получает?
|
|
Yo rāgo so pahīyati.
|
Страсть отбрасывается.
|
|
Vipassanā, bhikkhave, bhāvitā kamatthamanubhoti?
|
Когда прозрение развито, какое благо [практикующий] получает?
|
|
Paññā bhāvīyati.
|
Мудрость развивается.
|
|
Paññā bhāvitā kamatthamanubhoti?
|
Когда мудрость развита, какое благо [практикующий] получает?
|
|
Yā avijjā sā pahīyati.
|
Неведение отбрасывается.
|
|
Rāgupakkiliṭṭhaṃ vā, bhikkhave, cittaṃ na vimuccati, avijjupakkiliṭṭhā vā paññā bhāvīyati.
|
Загрязнённый страстью ум не освобождается и мудрость, загрязнённая неведением не развивается.
|
|
Iti kho, bhikkhave, rāgavirāgā cetovimutti, avijjāvirāgā paññāvimuttī"ti.
|
Так, монахи, от затухания страсти происходит освобождение разума, от затухания неведения - освобождение мудростью.
|
|
Bālavaggo tatiyo.
|
|
|