Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 56. Коллекция о реальностях >> СН 56.47
<< Назад 56. Коллекция о реальностях Далее >>
Отображение колонок



СН 56.47 Палийский оригинал

пали Комментарии
1117."Seyyathāpi, bhikkhave, puriso mahāsamudde ekacchiggaḷaṃ yugaṃ pakkhipeyya.
Tatrāpissa kāṇo kacchapo.
So vassasatassa vassasatassa accayena sakiṃ sakiṃ ummujjeyya.
Taṃ kiṃ maññatha, bhikkhave, api nu kho kāṇo kacchapo vassasatassa vassasatassa accayena sakiṃ sakiṃ ummujjanto amusmiṃ ekacchiggaḷe yuge gīvaṃ paveseyyā"ti?
"Yadi nūna, bhante, kadāci karahaci dīghassa addhuno accayenā"ti.
"Khippataraṃ kho so, bhikkhave, kāṇo kacchapo vassasatassa vassasatassa accayena sakiṃ sakiṃ ummujjanto amusmiṃ ekacchiggaḷe yuge gīvaṃ paveseyya, na tvevāhaṃ, bhikkhave, sakiṃ vinipātagatena bālena [vinītagatena bahulena (ka.)] manussattaṃ vadāmi".
Taṃ kissa hetu?
Na hettha, bhikkhave, atthi dhammacariyā, samacariyā, kusalakiriyā, puññakiriyā.
Aññamaññakhādikā ettha, bhikkhave, vattati dubbalakhādikā.
Taṃ kissa hetu?
Adiṭṭhattā, bhikkhave, catunnaṃ ariyasaccānaṃ.
Katamesaṃ catunnaṃ?
Dukkhassa ariyasaccassa - pe - dukkhanirodhagāminiyā paṭipadāya ariyasaccassa.
"Tasmātiha, bhikkhave, 'idaṃ dukkha'nti yogo karaṇīyo - pe - 'ayaṃ dukkhanirodhagāminī paṭipadā'ti yogo karaṇīyo"ti.
Sattamaṃ.
<< Назад 56. Коллекция о реальностях Далее >>