Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 56. Коллекция о реальностях >> СН 56.44
<< Назад 56. Коллекция о реальностях Далее >>
Отображение колонок



СН 56.44 Палийский оригинал

пали Комментарии
1114."Yo hi, bhikkhave [yo ca kho bhikkhave (syā. ka.)], evaṃ vadeyya – 'ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca - pe - dukkhanirodhagāminiṃ paṭipadaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca sammā dukkhassantaṃ karissāmī'ti – netaṃ ṭhānaṃ vijjati.
"Seyyathāpi, bhikkhave, yo evaṃ vadeyya – 'ahaṃ kūṭāgārassa heṭṭhimaṃ gharaṃ akaritvā uparimaṃ gharaṃ āropessāmī'ti – netaṃ ṭhānaṃ vijjati; evameva kho, bhikkhave, yo evaṃ vadeyya – 'ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca - pe - dukkhanirodhagāminiṃ paṭipadaṃ ariyasaccaṃ yathābhūtaṃ anabhisamecca sammā dukkhassantaṃ karissāmī'ti – netaṃ ṭhānaṃ vijjati.
"Yo ca kho, bhikkhave, evaṃ vadeyya – 'ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca - pe - dukkhanirodhagāminiṃ paṭipadaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca sammā dukkhassantaṃ karissāmī'ti – ṭhānametaṃ vijjati.
"Seyyathāpi, bhikkhave, yo evaṃ vadeyya – 'ahaṃ kūṭāgārassa heṭṭhimaṃ gharaṃ karitvā uparimaṃ gharaṃ āropessāmī'ti – ṭhānametaṃ vijjati; evameva kho, bhikkhave, yo evaṃ vadeyya – 'ahaṃ dukkhaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca - pe - dukkhanirodhagāminiṃ paṭipadaṃ ariyasaccaṃ yathābhūtaṃ abhisamecca sammā dukkhassantaṃ karissāmī'ti – ṭhānametaṃ vijjati.
"Tasmātiha, bhikkhave, 'idaṃ dukkha'nti yogo karaṇīyo - pe - 'ayaṃ dukkhanirodhagāminī paṭipadā'ti yogo karaṇīyo"ti.
Catutthaṃ.
<< Назад 56. Коллекция о реальностях Далее >>