Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 56. Коллекция о реальностях >> СН 56.34
<< Назад 56. Коллекция о реальностях Далее >>
Отображение колонок



СН 56.34 Палийский оригинал

пали Комментарии
1104."Āditte, bhikkhave, cele vā sīse vā kimassa karaṇīya"nti?
"Āditte, bhante, cele vā sīse vā, tasseva celassa vā sīsassa vā nibbāpanāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīya"nti.
"Ādittaṃ, bhikkhave, celaṃ vā sīsaṃ vā ajjhupekkhitvā amanasikaritvā anabhisametānaṃ catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisamayāya adhimatto chando ca vāyāmo ca ussāho ca ussoḷhī ca appaṭivānī ca sati ca sampajaññañca karaṇīyaṃ.
Katamesaṃ catunnaṃ?
Dukkhassa ariyasaccassa - pe - dukkhanirodhagāminiyā paṭipadāya ariyasaccassa.
"Tasmātiha, bhikkhave, 'idaṃ dukkha'nti yogo karaṇīyo - pe - 'ayaṃ dukkhanirodhagāminī paṭipadā'ti yogo karaṇīyo"ti.
Catutthaṃ.
<< Назад 56. Коллекция о реальностях Далее >>