Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 56. Коллекция о реальностях >> СН 56.33
<< Назад 56. Коллекция о реальностях Далее >>
Отображение колонок



СН 56.33 Палийский оригинал

пали Комментарии
1103."Seyyathāpi, bhikkhave, daṇḍo uparivehāsaṃ khitto sakimpi mūlena nipatati, sakimpi aggena nipatati; evameva kho, bhikkhave, avijjānīvaraṇā sattā taṇhāsaṃyojanā sandhāvantā saṃsarantā [taṇhāsaṃyojanabandhā sandhāvatā (ka.)] sakimpi asmā lokā paraṃ lokaṃ gacchanti, sakimpi parasmā lokā imaṃ lokaṃ āgacchanti.
Taṃ kissa hetu?
Adiṭṭhattā, bhikkhave, catunnaṃ ariyasaccānaṃ.
Katamesaṃ catunnaṃ?
Dukkhassa ariyasaccassa - pe - dukkhanirodhagāminiyā paṭipadāya ariyasaccassa.
"Tasmātiha, bhikkhave, 'idaṃ dukkha'nti yogo karaṇīyo - pe - 'ayaṃ dukkhanirodhagāminī paṭipadā'ti yogo karaṇīyo"ti.
Tatiyaṃ.
<< Назад 56. Коллекция о реальностях Далее >>