| 1099."Cattārimāni, bhikkhave, ariyasaccāni. |  | 
        
    	        	| Dukkhaṃ ariyasaccaṃ, dukkhasamudayaṃ ariyasaccaṃ, dukkhanirodhaṃ ariyasaccaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ – imāni kho, bhikkhave, cattāri ariyasaccāni. |  | 
        
    	        	| Imesaṃ kho, bhikkhave, catunnaṃ ariyasaccānaṃ atthi ariyasaccaṃ pariññeyyaṃ, atthi ariyasaccaṃ pahātabbaṃ, atthi ariyasaccaṃ sacchikātabbaṃ, atthi ariyasaccaṃ bhāvetabbaṃ. |  | 
        
    	        	| "Katamañca, bhikkhave, ariyasaccaṃ pariññeyyaṃ? |  | 
        
    	        	| Dukkhaṃ, bhikkhave, ariyasaccaṃ pariññeyyaṃ, dukkhasamudayaṃ ariyasaccaṃ pahātabbaṃ, dukkhanirodhaṃ ariyasaccaṃ sacchikātabbaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvetabbaṃ. |  | 
        
    	        	| "Tasmātiha, bhikkhave, 'idaṃ dukkha'nti yogo karaṇīyo - pe - 'ayaṃ dukkhanirodhagāminī paṭipadā'ti yogo karaṇīyo"ti. |  |