Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 56. Коллекция о реальностях >> СН 56.29
<< Назад 56. Коллекция о реальностях Далее >>
Отображение колонок



СН 56.29 Палийский оригинал

пали Комментарии
1099."Cattārimāni, bhikkhave, ariyasaccāni.
Katamāni cattāri?
Dukkhaṃ ariyasaccaṃ, dukkhasamudayaṃ ariyasaccaṃ, dukkhanirodhaṃ ariyasaccaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ – imāni kho, bhikkhave, cattāri ariyasaccāni.
Imesaṃ kho, bhikkhave, catunnaṃ ariyasaccānaṃ atthi ariyasaccaṃ pariññeyyaṃ, atthi ariyasaccaṃ pahātabbaṃ, atthi ariyasaccaṃ sacchikātabbaṃ, atthi ariyasaccaṃ bhāvetabbaṃ.
"Katamañca, bhikkhave, ariyasaccaṃ pariññeyyaṃ?
Dukkhaṃ, bhikkhave, ariyasaccaṃ pariññeyyaṃ, dukkhasamudayaṃ ariyasaccaṃ pahātabbaṃ, dukkhanirodhaṃ ariyasaccaṃ sacchikātabbaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvetabbaṃ.
"Tasmātiha, bhikkhave, 'idaṃ dukkha'nti yogo karaṇīyo - pe - 'ayaṃ dukkhanirodhagāminī paṭipadā'ti yogo karaṇīyo"ti.
Navamaṃ.
<< Назад 56. Коллекция о реальностях Далее >>