Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 56. Коллекция о реальностях >> СН 56.13
<< Назад 56. Коллекция о реальностях Далее >>
Отображение колонок



СН 56.13 Палийский оригинал

пали Комментарии
1083."Cattārimāni, bhikkhave, ariyasaccāni.
Katamāni cattāri?
Dukkhaṃ ariyasaccaṃ, dukkhasamudayaṃ ariyasaccaṃ, dukkhanirodhaṃ ariyasaccaṃ [dukkhasamudayo ariyasaccaṃ dukkhanirodho ariyasaccaṃ (syā.)] dukkhanirodhagāminī paṭipadā ariyasaccaṃ.
"Katamañca, bhikkhave, dukkhaṃ ariyasaccaṃ?
'Pañcupādānakkhandhā' tissa vacanīyaṃ, seyyathidaṃ [katame pañca (sī. syā. kaṃ.)] – rūpupādānakkhandho - pe - viññāṇupādānakkhandho.
Idaṃ vuccati, bhikkhave, dukkhaṃ ariyasaccaṃ.
"Katamañca, bhikkhave, dukkhasamudayaṃ ariyasaccaṃ?
Yāyaṃ taṇhā ponobbhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathidaṃ – kāmataṇhā, bhavataṇhā, vibhavataṇhā.
Idaṃ vuccati, bhikkhave, dukkhasamudayaṃ ariyasaccaṃ.
"Katamañca, bhikkhave, dukkhanirodhaṃ ariyasaccaṃ?
Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo – idaṃ vuccati, bhikkhave, dukkhanirodhaṃ ariyasaccaṃ.
"Katamañca, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṃ?
Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi - pe - sammāsamādhi – idaṃ vuccati, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṃ.
Imāni kho, bhikkhave, cattāri ariyasaccāni.
"Tasmātiha, bhikkhave, 'idaṃ dukkha'nti yogo karaṇīyo - pe - 'ayaṃ dukkhanirodhagāminī paṭipadā'ti yogo karaṇīyo"ti.
Tatiyaṃ.
<< Назад 56. Коллекция о реальностях Далее >>