Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 55. Коллекция о вхождении в поток >> 4. Puññābhisandavaggo (31-40) >> СН 55.37
4. Puññābhisandavaggo (31-40)
Отображение колонок



СН 55.37 Палийский оригинал

пали Комментарии
1033.Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme.
Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca –
"Kittāvatā nu kho, bhante, upāsako hotī"ti?
"Yato kho, mahānāma, buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti – ettāvatā kho, mahānāma, upāsako hotī"ti.
"Kittāvatā pana, bhante, upāsako sīlasampanno hotī"ti?
"Yato kho, mahānāma, upāsako pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjappamādaṭṭhānā paṭivirato hoti, – ettāvatā kho, mahānāma, upāsako sīlasampanno hotī"ti.
"Kittāvatā pana, bhante, upāsako saddhāsampanno hotī"ti?
"Idha, mahānāma, upāsako saddho hoti, saddahati tathāgatassa bodhiṃ – itipi so bhagavā - pe - satthā devamanussānaṃ buddho bhagavāti.
Ettāvatā kho, mahānāma, upāsako saddhāsampanno hotī"ti.
"Kittāvatā pana, bhante, upāsako cāgasampanno hotī"ti?
"Idha, mahānāma, upāsako vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato – ettāvatā kho, mahānāma, upāsako cāgasampanno hotī"ti.
"Kittāvatā pana, bhante, upāsako paññāsampanno hotī"ti?
"Idha, mahānāma, upāsako paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā – ettāvatā kho, mahānāma, upāsako paññāsampanno hotī"ti.
Sattamaṃ.
4. Puññābhisandavaggo (31-40)