Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 54. Коллекция о вдохе и выдохе >> СН 54.11
<< Назад 54. Коллекция о вдохе и выдохе Далее >>
Отображение колонок



СН 54.11 Палийский оригинал

пали Комментарии
987.Ekaṃ samayaṃ bhagavā icchānaṅgale viharati icchānaṅgalavanasaṇḍe.
Tatra kho bhagavā bhikkhū āmantesi – "icchāmahaṃ, bhikkhave, temāsaṃ paṭisallīyituṃ.
Nāmhi kenaci upasaṅkamitabbo, aññatra ekena piṇḍapātanīhārakenā"ti.
"Evaṃ, bhante"ti kho te bhikkhū bhagavato paṭissutvā nāssudha koci bhagavantaṃ upasaṅkamati, aññatra ekena piṇḍapātanīhārakena.
Atha kho bhagavā tassa temāsassa accayena paṭisallānā vuṭṭhito bhikkhū āmantesi – "sace kho, bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ – 'katamenāvuso, vihārena samaṇo gotamo vassāvāsaṃ bahulaṃ vihāsī'ti, evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha – 'ānāpānassatisamādhinā kho, āvuso, bhagavā vassāvāsaṃ bahulaṃ vihāsī'ti.
Idhāhaṃ, bhikkhave, sato assasāmi, sato passasāmi.
Dīghaṃ assasanto 'dīghaṃ assasāmī'ti pajānāmi, dīghaṃ passasanto 'dīghaṃ passasāmī'ti pajānāmi; rassaṃ assasanto 'rassaṃ assasāmī'ti pajānāmi, rassaṃ passasanto 'rassaṃ passasāmī'ti pajānāmi; 'sabbakāyappaṭisaṃvedī assasissāmī'ti pajānāmi - pe - 'paṭinissaggānupassī assasissāmī'ti pajānāmi, 'paṭinissaggānupassī passasissāmī'ti pajānāmi".
"Yañhi taṃ, bhikkhave, sammā vadamāno vadeyya – 'ariyavihāro' itipi, 'brahmavihāro' itipi, 'tathāgatavihāro' itipi.
Ānāpānassatisamādhiṃ sammā vadamāno vadeyya – 'ariyavihāro' itipi, 'brahmavihāro' itipi, 'tathāgatavihāro' itipi.
Ye te, bhikkhave, bhikkhū sekhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti tesaṃ ānāpānassatisamādhi bhāvito bahulīkato āsavānaṃ khayāya saṃvattati.
Ye ca kho te, bhikkhave, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññā vimuttā tesaṃ ānāpānassatisamādhi bhāvito bahulīkato diṭṭhadhammasukhavihārāya ceva saṃvattati satisampajaññāya ca.
"Yañhi taṃ, bhikkhave, sammā vadamāno vadeyya – 'ariyavihāro' itipi, 'brahmavihāro' itipi, 'tathāgatavihāro' itipi.
Ānāpānassatisamādhiṃ sammā vadamāno vadeyya – 'ariyavihāro' itipi, 'brahmavihāro' itipi, 'tathāgatavihāro' itipī"ti.
Paṭhamaṃ.
Метки: памятование о дыхании 
<< Назад 54. Коллекция о вдохе и выдохе Далее >>