Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 51. Коллекция об основах сверхсил (могущества) >> 2. Pāsādakampanavaggo (11-20) >> СН 51.20
2. Pāsādakampanavaggo (11-20)
Отображение колонок




СН 51.20 Палийский оригинал

пали khantibalo - русский Комментарии
832."Cattārome, bhikkhave, iddhipādā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā".
"Kathaṃ bhāvitā ca, bhikkhave, cattāro iddhipādā kathaṃ bahulīkatā mahapphalā honti mahānisaṃsā?
Idha, bhikkhave, bhikkhu chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti – 'iti me chando na ca atilīno bhavissati, na ca atippaggahito bhavissati, na ca ajjhattaṃ saṃkhitto bhavissati, na ca bahiddhā vikkhitto bhavissati'.
Pacchāpuresaññī ca viharati – 'yathā pure tathā pacchā, yathā pacchā tathā pure; yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho; yathā divā tathā rattiṃ yathā rattiṃ tathā divā'.
Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.
Vīriyasamādhi - pe - cittasamādhi - pe - vīmaṃsāsamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti – 'iti me vīmaṃsā na ca atilīnā bhavissati, na ca atippaggahitā bhavissati, na ca ajjhattaṃ saṃkhittā bhavissati, na ca bahiddhā vikkhittā bhavissati'.
Pacchāpuresaññī ca viharati – 'yathā pure tathā pacchā, yathā pacchā tathā pure; yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho; yathā divā tathā rattiṃ, yathā rattiṃ tathā divā'.
Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.
"Katamo ca, bhikkhave, atilīno chando?
Yo, bhikkhave, chando kosajjasahagato kosajjasampayutto – ayaṃ vuccati, bhikkhave, atilīno chando.
"Katamo ca, bhikkhave, atippaggahito chando?
Yo, bhikkhave, chando uddhaccasahagato uddhaccasampayutto – ayaṃ vuccati, bhikkhave, atippaggahito chando.
"Katamo ca, bhikkhave, ajjhattaṃ saṃkhitto chando? И что же такое, монахи, внутренне скованное желание?
Yo, bhikkhave, chando thinamiddhasahagato thinamiddhasampayutto – ayaṃ vuccati, bhikkhave, ajjhattaṃ saṃkhitto chando. Желание, сопровождающееся ленью и сонливостью, связанное с ленью и сонливостью, называется внутренне скованным желанием.
"Katamo ca, bhikkhave, bahiddhā vikkhitto chando? И что же такое, монахи, внешне рассеянное желание?
Yo, bhikkhave, chando bahiddhā pañca kāmaguṇe ārabbha anuvikkhitto anuvisaṭo – ayaṃ vuccati, bhikkhave, bahiddhā vikkhitto chando. Желание, многократно рассеянное, многократно встревоженное внешне из-за пяти связок чувственных удовольствий, называется внешне рассеянным желанием.
"Kathañca, bhikkhave, bhikkhu pacchāpuresaññī ca viharati – yathā pure tathā pacchā, yathā pacchā tathā pure?
Idha, bhikkhave, bhikkhuno pacchāpuresaññā suggahitā hoti sumanasikatā sūpadhāritā suppaṭividdhā paññāya.
Evaṃ kho, bhikkhave, bhikkhu pacchāpuresaññī ca viharati – yathā pure tathā pacchā, yathā pacchā tathā pure.
"Kathañca, bhikkhave, bhikkhu yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho viharati?
Idha, bhikkhave, bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ pūraṃ nānappakārassa asucino paccavekkhati – 'atthi imasmiṃ kāye kesā lomā nakhā dantā taco maṃsaṃ nhāru aṭṭhi aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā mutta'nti.
Evaṃ kho, bhikkhave, bhikkhu yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho viharati.
"Kathañca, bhikkhave, bhikkhu yathā divā tathā rattiṃ, yathā rattiṃ tathā divā viharati?
Idha, bhikkhave, bhikkhu yehi ākārehi yehi liṅgehi yehi nimittehi divā chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, so tehi ākārehi tehi liṅgehi tehi nimittehi rattiṃ chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti; yehi vā pana ākārehi yehi liṅgehi yehi nimittehi rattiṃ chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, so tehi ākārehi tehi liṅgehi tehi nimittehi divā chandasamādhippadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.
Evaṃ kho, bhikkhave, bhikkhu yathā divā tathā rattiṃ, yathā rattiṃ tathā divā viharati.
"Kathañca, bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti?
Idha, bhikkhave, bhikkhuno ālokasaññā suggahitā hoti divāsaññā svādhiṭṭhitā.
Evaṃ kho, bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.
"Katamañca, bhikkhave, atilīnaṃ vīriyaṃ?
Yaṃ, bhikkhave, vīriyaṃ kosajjasahagataṃ kosajjasampayuttaṃ – idaṃ vuccati, bhikkhave, atilīnaṃ vīriyaṃ.
"Katamañca, bhikkhave, atippaggahitaṃ vīriyaṃ?
Yaṃ, bhikkhave, vīriyaṃ uddhaccasahagataṃ uddhaccasampayuttaṃ – idaṃ vuccati, bhikkhave, atippaggahitaṃ vīriyaṃ.
"Katamañca, bhikkhave, ajjhattaṃ saṃkhittaṃ vīriyaṃ?
Yaṃ, bhikkhave, vīriyaṃ thinamiddhasahagataṃ thinamiddhasampayuttaṃ – idaṃ vuccati, bhikkhave, ajjhattaṃ saṃkhittaṃ vīriyaṃ.
"Katamañca, bhikkhave, bahiddhā vikkhittaṃ vīriyaṃ?
Yaṃ, bhikkhave, vīriyaṃ bahiddhā pañca kāmaguṇe ārabbha anuvikkhittaṃ anuvisaṭaṃ – idaṃ vuccati, bhikkhave, bahiddhā vikkhittaṃ vīriyaṃ - pe -.
"Kathañca, bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti ?
Idha, bhikkhave, bhikkhuno ālokasaññā suggahitā hoti divāsaññā svādhiṭṭhitā.
Evaṃ kho, bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.
"Katamañca, bhikkhave, atilīnaṃ cittaṃ?
Yaṃ, bhikkhave, cittaṃ kosajjasahagataṃ kosajjasampayuttaṃ – idaṃ vuccati, bhikkhave, atilīnaṃ cittaṃ.
"Katamañca, bhikkhave, atippaggahitaṃ cittaṃ?
Yaṃ, bhikkhave, cittaṃ uddhaccasahagataṃ uddhaccasampayuttaṃ – idaṃ vuccati, bhikkhave, atippaggahitaṃ cittaṃ.
"Katamañca, bhikkhave, ajjhattaṃ saṃkhittaṃ cittaṃ? И что же такое, монахи, внутренне скованный ум? Здесь может быть речь о состоянии ума именно. См. вот здесь в МН 10 https://tipitaka.theravada.su/p/767751 и в комментарии к этому фрагменту.
Все комментарии (1)
Yaṃ, bhikkhave, cittaṃ thinamiddhasahagataṃ thinamiddhasampayuttaṃ – idaṃ vuccati, bhikkhave, ajjhattaṃ saṃkhittaṃ cittaṃ. Ум, сопровождающийся ленью и сонливостью, связанный с ленью и сонливостью, называется внутренне скованным умом.
"Katamañca, bhikkhave, bahiddhā vikkhittaṃ cittaṃ? И что же такое, монахи, внешне рассеянный ум?
Yaṃ, bhikkhave, cittaṃ bahiddhā pañca kāmaguṇe ārabbha anuvikkhittaṃ anuvisaṭaṃ – idaṃ vuccati, bhikkhave, bahiddhā vikkhittaṃ cittaṃ - pe - evaṃ kho, bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti. Ум, многократно рассеянный, многократно встревоженный внешне из-за пяти связок чувственных удовольствий, называется внешне рассеянным умом.
"Katamā ca, bhikkhave, atilīnā vīmaṃsā?
Yā, bhikkhave, vīmaṃsā kosajjasahagatā kosajjasampayuttā – ayaṃ vuccati, bhikkhave, atilīnā vīmaṃsā.
"Katamā ca, bhikkhave, atippaggahitā vīmaṃsā?
Yā, bhikkhave, vīmaṃsā uddhaccasahagatā uddhaccasampayuttā – ayaṃ vuccati, bhikkhave, atippaggahitā vīmaṃsā.
"Katamā ca, bhikkhave, ajjhattaṃ saṃkhittā vīmaṃsā?
Yā, bhikkhave, vīmaṃsā thinamiddhasahagatā thinamiddhasampayuttā – ayaṃ vuccati, bhikkhave, ajjhattaṃ saṃkhittā vīmaṃsā.
"Katamā ca, bhikkhave, bahiddhā vikkhittā vīmaṃsā?
Yā, bhikkhave, vīmaṃsā bahiddhā pañca kāmaguṇe ārabbha anuvikkhittā anuvisaṭā – ayaṃ vuccati, bhikkhave, bahiddhā vikkhittā vīmaṃsā - pe - evaṃ kho, bhikkhave, bhikkhu vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti.
Evaṃ bhāvitā kho, bhikkhave, cattāro iddhipādā evaṃ bahulīkatā mahapphalā honti mahānisaṃsā.
"Evaṃ bhāvitesu kho, bhikkhave, bhikkhu catūsu iddhipādesu evaṃ bahulīkatesu, anekavihitaṃ iddhividhaṃ paccanubhoti – ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti - pe - yāva brahmalokāpi kāyena vasaṃ vatteti.
Evaṃ bhāvitesu kho, bhikkhave, bhikkhu catūsu iddhipādesu evaṃ bahulīkatesu, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatī"ti.
Dasamaṃ.
Pāsādakampanavaggo dutiyo.
Tassuddānaṃ –
Pubbaṃ mahapphalaṃ chandaṃ, moggallānañca uṇṇābhaṃ;
Dve samaṇabrāhmaṇā bhikkhu, desanā vibhaṅgena cāti.
2. Pāsādakampanavaggo (11-20)