Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 47. Коллекция о способах установления памятования >> СН 47.29
<< Назад 47. Коллекция о способах установления памятования Далее >>
Отображение колонок



СН 47.29 Палийский оригинал

пали Комментарии
395.Ekaṃ samayaṃ āyasmā ānando rājagahe viharati veḷuvane kalandakanivāpe.
Tena kho pana samayena sirivaḍḍho [sirīvaḍḍho (ka.)] gahapati ābādhiko hoti dukkhito bāḷhagilāno.
Atha kho sirivaḍḍho gahapati aññataraṃ purisaṃ āmantesi – "ehi tvaṃ, ambho purisa, yenāyasmā ānando tenupasaṅkama; upasaṅkamitvā mama vacanena āyasmato ānandassa pāde sirasā vanda – 'sirivaḍḍho, bhante, gahapati ābādhiko dukkhito bāḷhagilāno.
So āyasmato ānandassa pāde sirasā vandatī'ti.
Evañca vadehi – 'sādhu kira, bhante, āyasmā ānando yena sirivaḍḍhassa gahapatissa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā"'ti.
"Evaṃ, bhante"ti kho so puriso sirivaḍḍhassa gahapatissa paṭissutvā yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho so puriso āyasmantaṃ ānandaṃ etadavoca – "sirivaḍḍho, bhante, gahapati ābādhiko dukkhito bāḷhagilāno, so āyasmato ānandassa pāde sirasā vandati.
Evañca vadeti – 'sādhu kira, bhante, āyasmā ānando yena sirivaḍḍhassa gahapatissa nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyā"'ti.
Adhivāsesi kho āyasmā ānando tuṇhībhāvena.
Atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena sirivaḍḍhassa gahapatissa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi.
Nisajja kho āyasmā ānando sirivaḍḍhaṃ gahapatiṃ etadavoca – "kacci te, gahapati, khamanīyaṃ kacci yāpanīyaṃ, kacci dukkhā vedanā paṭikkamanti, no abhikkamanti; paṭikkamosānaṃ paññāyati, no abhikkamo"ti?
"Na me, bhante, khamanīyaṃ na yāpanīyaṃ.
Bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti; abhikkamosānaṃ paññāyati, no paṭikkamo"ti.
"Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ – 'kāye kāyānupassī viharissāmi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu - pe - citte - pe - dhammesu dhammānupassī viharissāmi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassa'nti.
Evañhi te, gahapati, sikkhitabba"nti.
"Yeme, bhante, bhagavatā cattāro satipaṭṭhānā desitā saṃvijjanti, te dhammā [saṃvijjante ratanadhammā (sī.)] mayi, ahañca tesu dhammesu sandissāmi.
Ahañhi, bhante, kāye kāyānupassī viharāmi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu - pe - citte - pe - dhammesu dhammānupassī viharāmi ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ.
Yāni cimāni, bhante, bhagavatā pañcorambhāgiyāni saṃyojanāni desitāni, nāhaṃ, bhante, tesaṃ kiñci attani appahīnaṃ samanupassāmī"ti.
"Lābhā te, gahapati, suladdhaṃ te, gahapati!
Anāgāmiphalaṃ tayā, gahapati, byākata"nti.
Navamaṃ.
Метки: миряне медитируют  болезнь 
<< Назад 47. Коллекция о способах установления памятования Далее >>