Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 47. Коллекция о способах установления памятования >> СН 47.20
<< Назад 47. Коллекция о способах установления памятования Далее >>
Отображение колонок



СН 47.20 Палийский оригинал

пали Комментарии
386.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sumbhesu viharati sedakaṃ nāma sumbhānaṃ nigamo.
Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti.
"Bhadante"ti te bhikkhū bhagavato paccassosuṃ.
Bhagavā etadavoca –
"Seyyathāpi, bhikkhave, 'janapadakalyāṇī, janapadakalyāṇī'ti kho, bhikkhave, mahājanakāyo sannipateyya.
'Sā kho panassa janapadakalyāṇī paramapāsāvinī nacce, paramapāsāvinī gīte.
Janapadakalyāṇī naccati gāyatī'ti kho, bhikkhave, bhiyyosomattāya mahājanakāyo sannipateyya.
Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhappaṭikūlo.
Tamenaṃ evaṃ vadeyya – 'ayaṃ te, ambho purisa, samatittiko telapatto antarena ca mahāsamajjaṃ antarena ca janapadakalyāṇiyā pariharitabbo.
Puriso ca te ukkhittāsiko piṭṭhito piṭṭhito anubandhissati.
Yattheva naṃ thokampi chaḍḍessati tattheva te siro pātessatī'ti.
Taṃ kiṃ maññatha, bhikkhave, api nu so puriso amuṃ telapattaṃ amanasikaritvā bahiddhā pamādaṃ āhareyyā"ti?
"No hetaṃ, bhante".
"Upamā kho myāyaṃ, bhikkhave, katā atthassa viññāpanāya.
Ayaṃ cevettha attho – samatittiko telapattoti kho, bhikkhave, kāyagatāya etaṃ satiyā adhivacanaṃ.
Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – 'kāyagatā sati no bhāvitā bhavissati bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā'ti.
Evañhi kho, bhikkhave, sikkhitabba"nti.
Dasamaṃ.
Nālandavaggo dutiyo.
Tassuddānaṃ –
Mahāpuriso nālandaṃ, cundo celañca bāhiyo;
Uttiyo ariyo brahmā, sedakaṃ janapadena cāti.
<< Назад 47. Коллекция о способах установления памятования Далее >>