Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 47. Коллекция о способах установления памятования >> СН 47.9
<< Назад 47. Коллекция о способах установления памятования Далее >>
Отображение колонок



СН 47.9 Палийский оригинал

пали Комментарии
375.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā vesāliyaṃ viharati veḷuvagāmake [beluvagāmake (sī. syā. kaṃ. pī.)].
Tatra kho bhagavā bhikkhū āmantesi – "etha tumhe, bhikkhave, samantā vesāliyā yathāmittaṃ yathāsandiṭṭhaṃ yathāsambhattaṃ vassaṃ upetha.
Idhevāhaṃ veḷuvagāmake vassaṃ upagacchāmī"ti.
"Evaṃ, bhante"ti kho te bhikkhū bhagavato paṭissutvā samantā vesāliyā yathāmittaṃ yathāsandiṭṭhaṃ yathāsambhattaṃ vassaṃ upagacchuṃ.
Bhagavā pana tattheva veḷuvagāmake vassaṃ upagacchi [upagañchi (sī. pī.)].
Atha kho bhagavato vassūpagatassa kharo ābādho uppajji, bāḷhā vedanā vattanti māraṇantikā.
Tatra sudaṃ bhagavā sato sampajāno adhivāsesi avihaññamāno.
Atha kho bhagavato etadahosi – "na kho me taṃ patirūpaṃ, yohaṃ anāmantetvā upaṭṭhāke anapaloketvā bhikkhusaṅghaṃ parinibbāyeyyaṃ.
Yaṃnūnāhaṃ imaṃ ābādhaṃ vīriyena paṭipaṇāmetvā jīvitasaṅkhāraṃ adhiṭṭhāya vihareyya"nti.
Atha kho bhagavā taṃ ābādhaṃ vīriyena paṭipaṇāmetvā jīvitasaṅkhāraṃ adhiṭṭhāya vihāsi. (Atha kho bhagavato so ābādho paṭippassambhi) [( ) dī. ni. 2.164 dissati].
Atha kho bhagavā gilānā vuṭṭhito [gilānavuṭṭhito (saddanīti)] aciravuṭṭhito gelaññā vihārā nikkhamitvā vihārapacchāyāyaṃ [vihārapacchāchāyāyaṃ (bahūsu)] paññatte āsane nisīdi.
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – "diṭṭho me, bhante, bhagavato phāsu; diṭṭhaṃ, bhante, bhagavato khamanīyaṃ; diṭṭhaṃ, bhante, bhagavato yāpanīyaṃ.
Api ca me, bhante, madhurakajāto viya kāyo, disāpi me na pakkhāyanti, dhammāpi maṃ nappaṭibhanti bhagavato gelaññena.
Api ca me, bhante, ahosi kācideva assāsamattā – 'na tāva bhagavā parinibbāyissati, na yāva bhagavā bhikkhusaṅghaṃ ārabbha kiñcideva udāharatī"'ti.
"Kiṃ pana dāni, ānanda, bhikkhusaṅgho mayi paccāsīsati [paccāsiṃsati (sī. syā. kaṃ. pī.)] ?
Desito, ānanda, mayā dhammo anantaraṃ abāhiraṃ karitvā.
Natthānanda, tathāgatassa dhammesu ācariyamuṭṭhi.
Yassa nūna, ānanda, evamassa – 'ahaṃ bhikkhusaṅghaṃ pariharissāmī'ti vā, 'mamuddesiko bhikkhusaṅgho'ti vā, so nūna, ānanda, bhikkhusaṅghaṃ ārabbha kiñcideva udāhareyya.
Tathāgatassa kho, ānanda, na evaṃ hoti – 'ahaṃ bhikkhusaṅghaṃ pariharissāmī'ti vā, 'mamuddesiko bhikkhusaṅgho'ti vā.
Sa kiṃ [so nūna (sī. pī.)], ānanda, tathāgato bhikkhusaṅghaṃ ārabbha kiñcideva udāharissati!
Etarahi kho panāhaṃ, ānanda, jiṇṇo vuddho mahallako addhagato vayoanuppatto.
Āsītiko me vayo vattati.
Seyyathāpi, ānanda, jajjarasakaṭaṃ [jarasakaṭaṃ (sabbattha)] veḷamissakena [vegamissakena (sī.), veḷumissakena (syā. kaṃ.), vedhamissakena (pī. ka.), vekhamissakena (ka.)] yāpeti; evameva kho, ānanda, vedhamissakena maññe tathāgatassa kāyo yāpeti.
"Yasmiṃ, ānanda, samaye tathāgato sabbanimittānaṃ amanasikārā ekaccānaṃ vedanānaṃ nirodhā animittaṃ cetosamādhiṃ upasampajja viharati, phāsutaro [phāsutaraṃ (sabbattha)], ānanda, tasmiṃ samaye tathāgatassa kāyo hoti [tathāgatassa hoti (bahūsu)].
Tasmātihānanda, attadīpā viharatha attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā.
"Kathañcānanda, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo?
Idhānanda, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu - pe - citte - pe - dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ.
Evaṃ kho, ānanda, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo.
Ye hi keci, ānanda, etarahi vā mamaccaye vā attadīpā viharissanti attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā ; tamatagge mete, ānanda, bhikkhū bhavissanti ye keci sikkhākāmā"ti.
Navamaṃ.
<< Назад 47. Коллекция о способах установления памятования Далее >>