Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 47. Коллекция о способах установления памятования >> СН 47.7
<< Назад 47. Коллекция о способах установления памятования Далее >>
Отображение колонок



СН 47.7 Палийский оригинал

пали Комментарии
373."Atthi, bhikkhave, himavato pabbatarājassa duggā visamā desā, yattha neva makkaṭānaṃ cārī na manussānaṃ.
Atthi, bhikkhave, himavato pabbatarājassa duggā visamā desā, yattha makkaṭānañhi kho cārī, na manussānaṃ.
Atthi, bhikkhave, himavato pabbatarājassa samā bhūmibhāgā ramaṇīyā, yattha makkaṭānañceva cārī manussānañca.
Tatra, bhikkhave, luddā makkaṭavīthīsu lepaṃ oḍḍenti makkaṭānaṃ bādhanāya.
"Tatra, bhikkhave, ye te makkaṭā abālajātikā alolajātikā, te taṃ lepaṃ disvā ārakā parivajjanti.
Yo pana so hoti makkaṭo bālajātiko lolajātiko, so taṃ lepaṃ upasaṅkamitvā hatthena gaṇhāti.
So tattha bajjhati.
'Hatthaṃ mocessāmī'ti dutiyena hatthena gaṇhāti.
So tattha bajjhati.
'Ubho hatthe mocessāmī'ti pādena gaṇhāti.
So tattha bajjhati.
'Ubho hatthe mocessāmi pādañcā'ti dutiyena pādena gaṇhāti.
So tattha bajjhati.
'Ubho hatthe mocessāmi pāde cā'ti tuṇḍena gaṇhāti.
So tattha bajjhati.
Evañhi so, bhikkhave, makkaṭo pañcoḍḍito thunaṃ seti anayaṃ āpanno byasanaṃ āpanno yathākāmakaraṇīyo luddassa.
Tamenaṃ, bhikkhave, luddo vijjhitvā tasmiṃyeva kaṭṭhakataṅgāre [tasmiṃyeva makkaṭaṃ uddharitvā (sī. syā.)] avassajjetvā yena kāmaṃ pakkamati.
Evaṃ so taṃ, bhikkhave, hoti yo agocare carati paravisaye.
"Tasmātiha, bhikkhave, mā agocare carittha paravisaye.
Agocare, bhikkhave, carataṃ paravisaye lacchati māro otāraṃ, lacchati māro ārammaṇaṃ.
Ko ca, bhikkhave, bhikkhuno agocaro paravisayo?
Yadidaṃ – pañca kāmaguṇā.
Katame pañca?
Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā - pe - ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.
Ayaṃ, bhikkhave, bhikkhuno agocaro paravisayo.
"Gocare, bhikkhave, caratha sake pettike visaye.
Gocare, bhikkhave, carataṃ sake pettike visaye na lacchati māro otāraṃ, na lacchati māro ārammaṇaṃ.
Ko ca, bhikkhave, bhikkhuno gocaro sako pettiko visayo?
Yadidaṃ – cattāro satipaṭṭhānā.
Katame cattāro ?
Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu - pe - citte - pe - dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ.
Ayaṃ, bhikkhave, bhikkhuno gocaro sako pettiko visayo"ti.
Sattamaṃ.
<< Назад 47. Коллекция о способах установления памятования Далее >>