367.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā vesāliyaṃ viharati ambapālivane.
|
|
Tatra kho bhagavā bhikkhū āmantesi – "bhikkhavo"ti.
|
|
"Bhadante"ti te bhikkhū bhagavato paccassosuṃ.
|
|
"Ekāyano ayaṃ, bhikkhave, maggo sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ – cattāro satipaṭṭhānā.
|
|
Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; citte cittānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ.
|
|
Ekāyano ayaṃ, bhikkhave, maggo sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya, yadidaṃ – cattāro satipaṭṭhānā"ti.
|
|
Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
|
|