Tesu tāva visuddhimaggaṃ ācariyabuddhaghoso saṅghapālattherena ajjhesito mahāvihārassa dakkhiṇabhāge padhānaghare mahānigamassāmino pāsāde [pari. aṭṭha. nigamanakathā] vasanto akāsi.
|
Поэтому по просьбе монаха Сангхапалы ачария Буддхагхоса написал Висуддхимаггу, проживая в южной части Махавихары в помещении для медитации особняка Маханигамы.
|
|
Ettāvatā ca "so panesa visuddhimaggo kena kato, kadā kato, kattha kato, kasmā kato"ti imesaṃ pañhānamattho vitthārena vibhāvito hoti.
|
|
|
Idāni kimatthaṃ katotiādīnaṃ pañhānamatthaṃ pakāsayissāma.
|
|
|
Tattha kimatthaṃ katoti etassa pana pañhassa attho ācariyeneva pakāsito.
|
|
|
Tasmā esa visuddhimaggo visuddhisaṅkhātanibbānakāmānaṃ sādhujanānaṃ sīlasamādhipaññāsaṅkhātassa visuddhimaggassa yāthāvato jānanatthāya katoti padhānappayojanavasena veditabbo.
|
|
|
Appadhānappayojanavasena pana catūsu āgamaṭṭhakathāsu ganthasallahukabhāvatthāyapi katoti veditabbo.
|
|
|
Tathā hi vuttaṃ āgamaṭṭhakathāsu –
|
|
|