Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> История происхождения Висуддхимагги >> Написание Висуддхимагги
<< Назад История происхождения Висуддхимагги
Отображение колонок



Написание Висуддхимагги Палийский оригинал

пали khantibalo - русский Комментарии
Tesu tāva visuddhimaggaṃ ācariyabuddhaghoso saṅghapālattherena ajjhesito mahāvihārassa dakkhiṇabhāge padhānaghare mahānigamassāmino pāsāde [pari. aṭṭha. nigamanakathā] vasanto akāsi. Поэтому по просьбе монаха Сангхапалы ачария Буддхагхоса написал Висуддхимаггу, проживая в южной части Махавихары в помещении для медитации особняка Маханигамы.
Ettāvatā ca "so panesa visuddhimaggo kena kato, kadā kato, kattha kato, kasmā kato"ti imesaṃ pañhānamattho vitthārena vibhāvito hoti.
Idāni kimatthaṃ katotiādīnaṃ pañhānamatthaṃ pakāsayissāma.
Tattha kimatthaṃ katoti etassa pana pañhassa attho ācariyeneva pakāsito.
Kathaṃ?
"Sudullabhaṃ labhitvāna, pabbajjaṃ jinasāsane;
Sīlādisaṅgahaṃ khemaṃ, ujuṃ maggaṃ visuddhiyā.
Yathābhūtaṃ ajānantā, suddhikāmāpi ye idha;
Visuddhiṃ nādhigacchanti, vāyamantāpi yogino.
Tesaṃ pāmojjakaraṇaṃ, suvisuddhavinicchayaṃ;
Mahāvihāravāsīnaṃ, desanānayanissitaṃ.
Visuddhimaggaṃ bhāsissaṃ, taṃ me sakkacca bhāsato;
Visuddhikāmā sabbepi, nisāmayatha sādhavo"ti [visuddhi. 1.2].
Tasmā esa visuddhimaggo visuddhisaṅkhātanibbānakāmānaṃ sādhujanānaṃ sīlasamādhipaññāsaṅkhātassa visuddhimaggassa yāthāvato jānanatthāya katoti padhānappayojanavasena veditabbo.
Appadhānappayojanavasena pana catūsu āgamaṭṭhakathāsu ganthasallahukabhāvatthāyapi katoti veditabbo.
Tathā hi vuttaṃ āgamaṭṭhakathāsu –
"Majjhe visuddhimaggo, esa catunnampi āgamānañhi;
Ṭhatvā pakāsayissati, tattha yathābhāsitamatthaṃ;
Icceva me kato"ti [dī. ni. aṭṭha. 1.ganthārambhakathā].
<< Назад История происхождения Висуддхимагги