пали | khantibalo - русский
|
Комментарии |
Tesu tāva visuddhimaggaṃ ācariyabuddhaghoso saṅghapālattherena ajjhesito mahāvihārassa dakkhiṇabhāge padhānaghare mahānigamassāmino pāsāde [pari. aṭṭha. nigamanakathā] vasanto akāsi.
|
Поэтому по просьбе монаха Сангхапалы ачария Буддхагхоса написал Висуддхимаггу, проживая в южной части Махавихары в помещении для медитации особняка Маханигамы.
|
|
Ettāvatā ca "so panesa visuddhimaggo kena kato, kadā kato, kattha kato, kasmā kato"ti imesaṃ pañhānamattho vitthārena vibhāvito hoti.
|
|
|
Idāni kimatthaṃ katotiādīnaṃ pañhānamatthaṃ pakāsayissāma.
|
|
|
Tattha kimatthaṃ katoti etassa pana pañhassa attho ācariyeneva pakāsito.
|
|
|
Kathaṃ?
|
|
|
"Sudullabhaṃ labhitvāna, pabbajjaṃ jinasāsane;
|
|
|
Sīlādisaṅgahaṃ khemaṃ, ujuṃ maggaṃ visuddhiyā.
|
|
|
Yathābhūtaṃ ajānantā, suddhikāmāpi ye idha;
|
|
|
Visuddhiṃ nādhigacchanti, vāyamantāpi yogino.
|
|
|
Tesaṃ pāmojjakaraṇaṃ, suvisuddhavinicchayaṃ;
|
|
|
Mahāvihāravāsīnaṃ, desanānayanissitaṃ.
|
|
|
Visuddhimaggaṃ bhāsissaṃ, taṃ me sakkacca bhāsato;
|
|
|
Visuddhikāmā sabbepi, nisāmayatha sādhavo"ti [visuddhi. 1.2].
|
|
|
Tasmā esa visuddhimaggo visuddhisaṅkhātanibbānakāmānaṃ sādhujanānaṃ sīlasamādhipaññāsaṅkhātassa visuddhimaggassa yāthāvato jānanatthāya katoti padhānappayojanavasena veditabbo.
|
|
|
Appadhānappayojanavasena pana catūsu āgamaṭṭhakathāsu ganthasallahukabhāvatthāyapi katoti veditabbo.
|
|
|
Tathā hi vuttaṃ āgamaṭṭhakathāsu –
|
|
|
"Majjhe visuddhimaggo, esa catunnampi āgamānañhi;
|
|
|
Ṭhatvā pakāsayissati, tattha yathābhāsitamatthaṃ;
|
|
|
Icceva me kato"ti [dī. ni. aṭṭha. 1.ganthārambhakathā].
|
|
|