Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Прочее >> Висуддхимагга (путь очищения) >> Комментарий к Висуддхимагге, том 1 >> 3. Kammaṭṭhānaggahaṇaniddesavaṇṇanā
Комментарий к Висуддхимагге, том 1 Далее >>
Отображение колонок



3. Kammaṭṭhānaggahaṇaniddesavaṇṇanā Палийский оригинал

пали khantibalo - русский Комментарии
Cittacetasikānaṃ samaṃ avisāravasena sampiṇḍentassa viya ādhānaṃ samādhānaṃ.
Avisāralakkhaṇo hi samādhi, sampiṇḍanaraso ca.
Sammā avikkhipanavasena ādhānaṃ samādhānaṃ.
Avikkhepalakkhaṇo vā hi samādhi, vikkhepaviddhaṃsanaraso cāti.
Svāyaṃ yasmā ekārammaṇe cittassa ṭhitihetu, tasmā "ṭhapananti vuttaṃ hotī"ti āha.
Tathā hesa "cittassa ṭhiti saṇṭhiti avaṭṭhitī"ti (dha. sa. 15) niddiṭṭho.
Ekārammaṇaggahaṇañcettha samādhissa santānaṭṭhitibhāvadassanatthaṃ.
Tathā hissa aṭṭhakathāyaṃ dīpacciṭṭhiti nidassitā.
Ānubhāvenāti balena, paccayabhāvenāti attho.
Avikkhipamānāti na vikkhipamānā vūpasamamānā.
Upasamapaccupaṭṭhāno hi samādhi.
Etenassa vikkhepapaṭipakkhataṃ dasseti.
Avippakiṇṇāti avisaṭā.
Etena avisāralakkhaṇataṃ.
39.Avikkhepalakkhaṇaṃ nāma samādhissa āveṇiko sabhāvo, na tenassa koci vibhāgo labbhatīti āha "avikkhepalakkhaṇena tāva ekavidho"ti. The characteristic of non-distraction is the individual essence peculiar to concentration. Hence no analysis of it is possible, which is why he said: ‘It is of one kind with the characteristic of non-distraction’”
Sampayuttadhamme ārammaṇe appento viya pavattatīti vitakko appanā. Applied thought that occurs as though absorbing (appento) associated states in the object is absorption (appanā).
Tathā hi so "appanā byappanā"ti (dha. sa. 7) niddiṭṭho. Accordingly it is described as ‘absorption, absorbing (appanā vyappanā)’ (M III 73).
Tappamukhatāvasena pana sabbasmiṃ mahaggatānuttare jhānadhamme "appanā"ti aṭṭhakathāvohāro. Now since that is the most important, the usage of the Commentaries is to call all exalted and unsurpassed jhāna states ‘absorption’ [as well as the applied thought itself],
Tathā tassa anuppattiṭṭhānabhūte parittajhāne upacāravohāro. and likewise to apply the term of common usage ‘access’ to the limited [i.e. sense-sphere] jhāna that heralds the arising of the former,
Gāmādīnaṃ samīpaṭṭhāne gāmūpacārādisamaññā viyāti āha "upacārappanāvasena duvidho"ti. just as the term ‘village access,’ etc. is applied to the neighbourhood of a village”
Idha pana samādhivasena veditabbaṃ.
Lujjanapalujjanaṭṭhena lokoti vuccati vaṭṭaṃ, tappariyāpannatāya loke niyutto, tattha vā viditoti lokiyo. “The round (vaṭṭa, see XVII.298) [including fine-material and immaterial heavens] is called the world (loka) because of its crumbling (lujjana) and disintegrating (palujjana). ‘Mundane’ (lokiya) means connected with the world because of being included in it or found there.
Tattha apariyāpannatāya lokato uttaro uttiṇṇoti lokuttaro. ‘Supramundane’ (lokuttara) means beyond the world, excepted from it, because of not being included in it [through being associated with Nibbāna]
Kāmañcettha lokiyasamādhi bhāvetabbabhāvena gayhati, ubhayaṃ pana ekajjhaṃ gahetvā tato itaraṃ niddhāretuṃ "lokiyalokuttaravasena duvidho"ti vuttaṃ.
Sappītikanippītikavasenāti saha pītiyā vattatīti sappītiko, pītisampayutto.
Natthi etassa pītīti nippītiko, pītivippayutto.
Tesaṃ vasena.
Sukhena saha ekuppādādibhāvaṃ gatoti sukhasahagato, sukhasampayuttoti attho.
Upekkhāsahagatepi eseva nayo.
Upekkhāti cettha adukkhamasukhavedanā adhippetā. Neither-painful-nor-pleasant feeling is intended here by ‘equanimity’ (upekkhā, lit, onlooking);
Sā hi sukhadukkhākārapavattiṃ upekkhati majjhattākārasaṇṭhitattā. for it ‘looks on’ (upekkhati) at the occurrence of [bodily] pleasure and pain by maintaining the neutral (central) mode
Sukhasahagata-padena cettha sappītiko, nippītikekadeso ca saṅgahito, upekkhāsahagata-padena pana nippītikekadesovāti ayametesaṃ padānaṃ viseso.
Комментарий к Висуддхимагге, том 1 Далее >>