Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 46. Коллекция о факторах постижения >> СН 46.5
<< Назад 46. Коллекция о факторах постижения Далее >>
Отображение колонок



СН 46.5 Палийский оригинал

пали Комментарии
186.Sāvatthinidānaṃ.
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami - pe - ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – "'bojjhaṅgā, bojjhaṅgā'ti, bhante, vuccanti.
Kittāvatā nu kho, bhante, 'bojjhaṅgā'ti vuccantī"ti?
"Bodhāya saṃvattantīti kho, bhikkhu, tasmā 'bojjhaṅgā'ti vuccanti.
Idha, bhikkhu, satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ - pe - upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
Tassime satta bojjhaṅge bhāvayato kāmāsavāpi cittaṃ vimuccati, bhavāsavāpi cittaṃ vimuccati, avijjāsavāpi cittaṃ vimuccati.
Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti.
'Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāti.
Bodhāya saṃvattantīti, bhikkhu, tasmā 'bojjhaṅgā'ti vuccantī"ti.
Pañcamaṃ.
<< Назад 46. Коллекция о факторах постижения Далее >>